पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ्रर्वसंहिताभागे

                      ध्वितीया ॥
कृणुत्त धूमं वृषणः सखायोद्रोपावित् अचमच्छ ।

अयनभिः पेमनाषातट् सुवीरो येन देवा अंसेह्न्स द्स्मेन् ॥ क्रुणुत । धूमम । वृषणः । सखाथ्ः । अद्रोपाविता। वाचेम् । अच्छ । अयम्। अस्मिः । पृतनाषाट्। सुवीर्ः। येन। देवाः। अंसहन्त। दस्यून॥

 हे वृषणः वृषाणाः कामानां वर्पितारः।  "वा षपूर्वस्य निरानमे" इति दीर्घाभावः । सखायः समानख्यासाः सर्वजगन्मिचभूताः सप्तऋषयः ऋत्विओ वा यूयं धूमं कृणुत् सथनेन उत्पादयत। कृवि हिंसाकरणयोक्ष्व। "धिन्विकृव्योर च" इति उयत्यः। "सतिशिष्टस्वरबलितयस्त्वम् अन्यन्न विकरणोभ्यः" इति वचनात् तिङ एव उदाज्ञत्वम्। पादादित्वात् निघाताभावः ॥ अद्रोघाविता अद्रोहकारिणां सुचरित्राधां यजमानानाम् अविता रक्षिता वाचम् अच्छ मथ्यमानाझिः स्तुत्यर्थम् अनून्यमानाम् ऋन्नूपां वाचम् अभिलक्ष्य अयं जायमानोभिः पृतनाषाट् पृतनाः शात्रवीः सेनाः सहते असिभवतीति पृतनाषाट्। यह अभिनवे। "छ्न्दसि सहः" इति ण्विमत्ययः। "तहेः साडः सः" इति पत्वस। "अझे हंसि न्यचिणस्" इति निगमः [ऋ सं ९०,९९,९]। सुवीरः वीरा विकान्ता देवाः शोभनैस्तैरूपैतः यद्वा वीर्याज्जायन्त इति वीराः पुत्रा यनमानसंवन्धिनः। शोभनैस्तैर्युत्कः। जायत द्त्यर्थः। "वीरवीयौ च" इति उत्तरपदाघ्युदात्तत्वम्। शोभनवीर्योपेतत्वम् अस्मेः समर्गयते। येन असिना देवा इन्द्रादयो दम्यून् उपअपपितृन् असुरान् असहना अभाभवन्। सोयम् अझिरिति संवन्धः॥