पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ५२, स° ६. ] ४३४ ) काण्डम् । एकादशं वर्तमानं माणं रुणद्धि आवृणोति निरुद्धगतिं करोति । प्राणोपासकस्य अनिष्टाचरणाद् इत्यर्थः । न केवलम् दोषः सर्वफलहानिरपि । तस्य स्याद् इत्याह । एतावानेव न च घ्राणं रुणद्धि सर्वज्यानिं जीयते ॥ ६ ॥ न च । प्रणम् । रुणद्धि । सर्वेऽज्यनिस्। जीयते ॥ ६ ॥ प्राणं रुणद्धि इत्येतावदेव न च अपि तर्हि सर्वज्यानि सपभ्श्व दिरूपस्य सर्वस्य अभिमतस्य वस्तुनः ज्यानिहनिर्यथा भवति तथा जी यते हीयते निहीनो भवति । “ ज्या वयोहानौ । अस्मात् कर्मणि लट् । ‘‘ग्रहिज्या° » इत्यादिना संप्रसारणम् ४ । जीयत इत्येतावता वयोहानिमात्रं गम्यते । हानेः सर्ववस्तुविषयताप्रतिपत्स्यर्थविशेषणसंबन्धाय ज्यानिं जीयत इति पुनरुक्तिः ॥ न केवलम् एतावदेव इत्याह । न चे सर्वज्यानिं जीयते पुरैनै रसैः प्राणो जहाति ॥ ७ ॥ १९१०) न । च। सर्वऽत्यानिम् । जीयते । पुरा । एनम् । जरसः। प्राणः। ज हाति ॥ ७ ॥ (१०) सर्वज्यानिं जीयत इति एतावदेव न च एनं निन्दकं जरसः जराव स्थयाः पुरा माणो जहाति परित्यजति । स्रियतेसावित्यर्थः । एतद् उक्तं भवति । विदुषो व्यतिक्रमं दृङ् निन्दतः पुरुषस्य प्रथमं प्राणरोधो भ नति ततः सर्ववस्तृहनिर्भवति ततः अकालमरणम् इति । [ इति ] तृतीयं सूक्तम् । ‘‘प्रणय नमः’ इत्यादिसूक्तत्रयम् अर्थसूक्तम् । अनेन् 'उपनयनक र्मणि माणवक नाभिं संस्पृश्य आचायों जपेत् । ६६ उपनयनम्‘’ प्र क्रम्य त्रितम् । ‘‘ दक्षिणेन पाणिना नाभिदेशं संस्तभ्य जपति आ र ‘‘भस्[ ४. २] प्राणाय नमः[ ११. ६] विधासहिम् [१७, १] इत्यनुभक्तले यते ’ इति [ कौ ° ७. ६] । ६५