पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू° ६.] ४४४ एकादशं काण्डम् । है७ नेि प्रतिष्ठास्यामि” [9° उ° ६३इत्यादिश्रुतिभ्यः । तस्मै प्राणाय नमः । ‘‘‘अनितेः” इति नकारस्य णाभ ४ । सथ सगुणब्रह्मात्मकात्वं दर्शयति । यस्य भाणस्य वशे सर्वम् इदं चराचरम के जगद् वर्तते । एतेन तस्य सकलजगन्नियन्तृत्वम् उक्तम् । यः प्राधा भूतः भूतकालावच्छिन्नः न तु भविष्यन् । सर्वदा लब्धसप्तक इय र्थः ।। ॐ भू सतायाम् इत्यस्मात् कर्तरि निष्ठा ¢ । सर्वस्य प्राणि जातस्य ईश्वरः ईशिता कर्तुम् अकर्तुम् अन्यथा वा कर्तुं शक्तः । ई श ऐश्वर्थे । “ स्येशभासपिसकसो वरच् ’ इति वरच् प्रत्ययः । ‘‘स्वा- मीश्वराधिपतिदायादसाक्षिमतिप्रसूतैश्च ” इतेि षष्ठी x = यस्मिन् ङ दीरितलक्षणे प्रणे परब्रह्मात्मके सर्वे समस्तं जगत् प्रतिष्ठितम् । कार णभूते तस्मिन् समवायद्वीया वर्तत इत्यर्थः । तस्मै प्राणाय नम इति संबन्धः । । द्वितीया । नमस्ते प्राण क्रन्दयु नमस्ते स्तनयित्नर्थे । नमंस्ते प्राण बिद्यते नमस्ते प्राणु वर्धते ॥ २ ॥ ममैः । ते । प्राण । क्रन्दय । नमः। ते । स्तनयित्नधे । नमः। ते । प्रण। द्विऽद्युते । नमः। हे। भण । वर्षते ॥ २ ॥ हे प्राण क्रन्दाय क्रन्दनशीलाय ध्वनते [ते] तुभ्यं नमः । ॐ क दि आळाने रोदने च । इदिवान् नुम् । पचाद्यच् । Hथ लन यिनः मेघजालं प्रविश्य स्तनितं गर्जितं कुर्वते । फ् स्तक शब्दे । अस्माण्ण्यन्ताद् औणादिक इनुच् प्रत्ययः । ‘अयामन्तास्वाय्येल्विष्णुषु” इति णेः अय् आदेशः $ । एवंभूताय ते तुभ्यं नमः । हे प्राण विधृते विद्युदात्मना विद्योतमानाय ते तुभ्यं नमः । तदनन्तरं वर्धते त्रु टिं कुर्वते ते तुभ्यम हे प्राण नमोस्तु ॥ ५ 8 inserts इति स प्रणमसृजत !ter प्रतिष्ठास्यामि, in forgetfulness that the nati Modi areatly been motord. ८