पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीया । यत् प्रण स्तनयित्नुर्नाभिकन्दुयोषधीः। म दीयन्ते गर्भान् दधतेयो ब्ल्तीर्वेि जायन्ते ॥ ३ ॥ यत् । प्राणः । स्तनयित्नुन । अभिऽक्रन्दति । ओषधीः। म । धीयन्ते । गर्भान्। ते । अथो इतैि। बीः। वि। ज्ञायन्ते ॥ ३ ॥ यत् यदा प्राणः जगत्प्राणभूतः सूर्यात्मको देवः स्तनयित्नुना मेघध्य निना ओषधीः श्रीहिथवा ग्राम्याः आरण्याश्च धीरुधः अभिकन्दरेि अभिलक्ष्य शब्दथते । यथा गोयूयमध्ये डभो वृषभः गर्भम् आधिक्षुः स्ता अभिलक्ष्य [शब्दं] करोति तथेत्यर्थः । तदा ता ओषधयः प्रदीयन्ते प्राणाभिक्रन्दनमात्रादेव गर्भ गृहन्ति । ॐ वी गतिप्रजनकानयg खादनेषु ५ । वर्षर्तुः सर्वासाम् ओषधीनां गर्भग्रहणकाल इत्यर्थः । तदानीमेव गर्भान् दधते धारयन्ति । अथो अनन्तरमेव बीः बढ्यो बहुमकारा वि जायन्ते विविधम् उत्पद्यन्ते । चतुर्थी । यत् प्राण ऋतावागतेभिकन्दन्योषधीः । । सर्वं तदा म मोदते यत् किं च भूम्यामधि ॥ ४ ॥ यत् । प्राणः। ऋतौ । आऽगते । अभिऽक्रन्दति । ओषधीः ॥ सर्वम्। तदा । में। मोदंते । यत् । किम्। च। भूम्यम् । अधि ॥ ४॥ माणो देवः ऋतावागते ऋतुकाले समागते वर्षौं आगते आ यत यदा ओषधीः अभिकन्दति तदा सर्वे स मोदते प्रहृष्यति । मु द हर्षे ४ । भूम्याम् अधि उपरि यत् किं च यत् किभपि पाणि जातं वर्तते । तत् सर्वम् इत्यन्वयः । = क + * --> - १८८८ - - - - - - - === = } १ P ? द्धते. We wita P. २ X ५ मदते. We with A D x + R & v De३ &b we with A B C D E K K R S P XJ V D| » @P. See Rw , ४ ॐ ४ गोव्रतेः We with P Cr