पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ° २, सू° ६.] ४६४ एकादशी काण्ड । ५ ९ यश्भी यदा प्राणो अभ्यर्ष धर्मेण पृथिवीं प्रीभ । पृश्वस्तत न मोदन्ते महो वै न भविष्यति ॥ ५ ॥ यदा। णः । अभिऽअवर्षात । वर्षेणं । पृथिवीम् । महीम् । पशर्वः । तत् । म । मोदन्ते। महैः। वै ! ः। भविष्यति ॥ ५ ॥ यदा यस्मिन् काले प्रणो देवः महीम् महती पृथिवीम् विस्तीर्ण भूमिं वर्येण वृष्टिवार्मणा अभ्यवर्षात् अभितः सिक्तां करोति तत, तंदानों पशवः गवाद्याः प्र मोदन्ते प्रहृष्यन्ति । केनाभिभायेणेत्याह । महो वै उ सवः खलु नः अस्माकं भविष्यति ! वृधेरनन्तरं पृथिव्यां भूयांसि स स्यानि उत्पद्यन्ते । तद्भक्षणेन अस्माकं पुष्टिर्भविष्यतीति प्रनृत्यन्तीत्यर्थः । षष्ठी । अभिघृष्ट ओपंधयः प्रणेन समादिश्न । आयुधं नः शर्ततः सर्वो नः सुरभीरकः ॥ ६ ॥ अभिऽर्जुष्टाः ओषधयः । प्रणेने । सस्। अवादिन् । आर्युः । वें । द; } } । अतीतरः । सर्वाः । सः १ सुरभीः ? अकः ५६॥ । प्राणेन देवेन अभिवृष्टाः अभिषिक्ता ओषधयो ग्राम्याः आरण्याश्च ते नैव प्राणेन समवादिन् समवदन्त संभाषणं कृतवत्यः । नोपसंभाषाज्ञानयनविमयुपमन्त्रणेषु वदः” इति आत्मनेपदम् । लछि व्यत्ययेन झस्य रन् आदेशः । तस्य ‘‘छन्दस्युभयथा ’” इति अध तुकवा इडागमः । उपधावृद्धिश्छन्दसी ल । संवदनप्रकारमेय द शंयति आयुरिति । हे प्रण नः अस्माकम् आयुः जीवनं त्वं प्रतीक तरः pवधेयः । ॐ प्रपूर्वस्तरतिर्वर्धनार्थः । अस्माण्ण्यन्तात् लुङि च डि * रूप १ । तथा नः अस्मान् सव; । ‘ बहुवचनस्थ वनस’’ इति द्वितीशान्तस्य अस्मदो नस् आदेशः । । सुरभीः १ B अभिधृष्टद्यु. $$yana's text !that ) अभिवृष्टश्च. 1 S ’ तत्र followed by a space for two letters. आले

3 7 + " = = == १ २