पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० अथर्वसंहिताभाष्ये शोभनगन्धयुक्त अकः अकार्षीः । x डुकृञ् करणे । अस्माकुंडि ‘‘मन्त्रे घस ’” इति लेलैंक । ‘‘हल्याब्भ्यः° ” इति तिलोपः ॐ ॥ सप्तमी ॥ नमस्ते इस्लाघते नमो ऽस्तु परायुते । नमस्ते प्राणं तिष्ठेत् आसनायोत ते नमः ॥ ७ ॥ नमः । ते । अस्तु । आऽयते । नमः । अस्तु । पराऽयते । नमः । ते । प्राण । तिष्ठते । आसनाय । उत । ते । नमः ॥ ७ ॥ हे प्राण आयते आगच्छते ते तुभ्यं नमोस्तु । तथा परायते परा झुखं गच्छते तुभ्यं नमोस्तु । हे प्राण तिष्ठते यत्रकापि अवस्थिताय [ते ] तुभ्यं नमोस्तु । आसीनाय उपविष्ठाय ते तुभ्यं नमोस्तु । उत्त शब्दः अप्यर्थे । आगमनादिक्रियाः सर्वाः भाणव्यापारनिर्वर्या इति तप्त दवस्थापनस्य नमस्कार्यत्वम् ॥ अष्टमी । नमस्ते प्राण प्राणते नमो अस्थानते । पराचीनांय ते नमः प्रतीचीनांय ते नमः सर्वस्मै त इदं नमः ॥ ४ ॥ नमः । ते । शाण । प्राणते । नमः । अस्तु । अपानते । पराचीनाय । ते । नमः । प्रतीचीनय । ते । नर्मः । सर्वस्मै। ते । इदम। नमः ॥ ६ ॥ हे प्रण देव प्राणते माणनव्यापारं कुर्वते ते तुभ्यं नमोस्तु ! तथा अपानते अपाननव्यापारं कुर्वते अपार्नवृत्यामकाय तुभ्यं नमोस्तु । तथा पराचीनाय पराञ्चनाय परागमनस्वभावाय देहाद् बहिरवस्थिताय ते तु भ्यं नमोस्तु । तथा प्रतीचीनाय मतिमुखम् अद्यते देहमध्ये वर्तमानाय १ ॐ K and: अ° । अस्वायते. We with A Bg E K K R cs, २ B omits अ° in अस्तु. We with A B C D E K K R Sy c, 1 S अपानावृत्य(P.