पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२, सु° ६.]४४४ एकादशं काण्डम् । ९ ते तुभ्यं नमोस्तु । ४ ५ विभाषाशैरदिक् स्त्रियाम” इति स्वर्थिकः खः ॐ । किं बहुना सर्वस्मै सर्वव्यापारकर्ते सर्वप्राणिशरीरान्तर्वर्तिने ते तुभ्यम् इदं ( नमः अयं । नमस्करो भवतु । ॐ ‘‘ सर्वस्य सु”ि इति आद्युदातवम् ४ ॥ नवमी । या ते प्राण मिया तनयों ते प्राण प्रेयसी । अथो यद् भेषजं तव तस्य नो धेहि जीवसे ॥ ९ ॥ या । ते । प्राण । थाि । तनः । थो इति । ते । प्राण । मेयसी । अथो इति। यत् । भेषजम् । तवं । तये । नः । धेहि । जीवने ॥ ९ ॥ हे प्राण ते तव या प्रिया प्रीतिविषया तनूः शरीरम् अस्ति तथा प्राण ते तव यौ' ॐ लिङ्गव्यत्यर्थः ॐ । ये प्रेयसी प्रियतमरूपे प्राणापनवृतिद्रथात्मके अभीषोमरूपे वा । अथो अपि च तय संबन्धि भेषजम् अमृतत्वमापकम् औषधम् अस्ति तस्य सर्वस्य प्रियतनुप्रभु तिकस्य सकाशात् | नः अस्माकं जीवसे जीवनाय धेहि अमुषसाधनम् ओषध प्रयच्छ । दश ॥ प्राणः प्रजा अत्रं वस्ते पिता पुत्रमिव प्रियम् । गुणो ह सर्वस्येश्वरो ॥ थी प्रणति यश्च न ॥ १० K (९९) प्राणः । ऽजाः । अनु । वस्ते । पिता । पुत्रमऽईव । प्रियम् । भाणः। ह । सर्वस्य । ईश्वरः । यत् । च । प्राणfते । यत् । च। न॥१०॥() प्राणं देवः प्रजाः प्रजायमाना देवतिर्यब्द्यनुष्याद्याः अनु वस्ते अनुक्र मेण च्छादयति । तच्छरीराणि नाडीद्वारा व्याप्य वर्तत इत्यर्थः । ॐ वस आच्छादने । अददिचात् शपो . लुक् हैं । तत्र दृष्टान्तः पिता पुत्र मिव । यथा पिता मिथभ स्निग्धं धनं वस्त्रेण स्वकीयेन आच्छादयति १: १ B प्रेस्सि ('orrecte. ii '(?! थ. C यसि, २ B अथा.