पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ३६.] ५७० एकोनविंशं काण्डम् | ४२५ तान् सर्वान् विश्वभेषजः विश्वानि भेषजानि यस्य तथोक्तः । विश्वेष्वपि भेषजेषु यत् साध्यं तद् अनेन भवतीति विश्वभेषजः । सर्वरोगादिपरि- हारकत्वस्यास्य वर्णितत्वात् । तादृशो जङ्गिड: अरसान् गतसामर्थ्यान क- रत करोतु ॥ 66 इति पञ्चमेनुवाके द्वितीयं सूक्तम ॥ 'शतवारो अनीनशत्" इति तृतीयं सूक्तम् । तेन " संतति कुल- क्षये प्रयुञ्जीत " इति [ न०क०१७ ] विहितायां संतत्याख्यायां महाशा- न्तौ शतवारं मणिम अभिमन्य बभीयात् । सूत्रितं हि । “ शतवारो अनीनशद् इति शतवारं संतत्याम्" इति [ न०क०१९.] ॥ तत्र प्रथमा ॥ श॒तवा॑रो अनीनश॒द् यक्ष्मा॒न् रथा॑सि॒ तेज॑सा । आ॒रोहन वर्च॑सा स॒ह म॒णि॑दु॒र्णाम॒चात॑नः ॥ १ ॥ शतsar: । अनीनशत् । यक्ष्मा॑न् । रक्षांसि । तेज॑सा । । आ॒ऽरोह॑न् । वर्च॑सा । स॒ह । म॒णः । दुर्नाम॒ऽचात॑नः ॥ १ ॥ । न- शतवारः शतं वारा मूलानि शूका वा यस्य स शतवारः । यद्वा शतसंख्याकान् रोगान निवारयतीति शतवारः " शतवारेण वारये” इति उत्तरत्र शतसंख्याकरोगवारणश्रवणाद् ओषधिविशेषः । तदात्मको मणिः यक्ष्मान रोगान तेजसा स्वमहिम्ना अनीनशत् भृशं नाशयतु । शेरछान्दसे लुङि चङि रूपम ४ । तथा तेजसा रक्षांस्यपि अनी- नशत् । कदेत्युच्यते आरोहन्निति । दुर्नामचातनः दुर्नामा त्वग्दोषः त्व- ग्दोषाणां चातयिता नाशयिता मणिः वर्चसा दीघ्या सह सहितः सन् आरोहन पुरुषस्य भुजादिप्रदेशम् अधितिष्ठन् । अनीनशद् इति संबन्धः ॥ १ A B म॒णं दु॑र्णाम॒चात॑न. CDKKR SCD म॒णिं दु॑र्णाम॒चात॑नः (Dc म॒णि changel to मणि ). P PJ मणिम् 1. We with Sayana. 18' °हारकत्वस्य for 'हारकत्वस्यास्य 2 S' तारशे. 3 So S. The Nakshatra-kalya : शतावरी (sic). 4 S' वारावारा. ५४