पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ अथर्वसंहिताभाष्ये अथ वा कतिपयानां नाशकं भवति । इदं तु सर्वरोगनाशकम् इति स- र्वम इत्युच्यते । किं च सर्वाश्व यातुधान्यः यातवो यातना धीयन्ते यासु ता यातुधान्यः ताः सर्वा नाशय । यावन्ति रक्षांसि सन्ति तानि सर्वा- ण्यपि नाशय ॥ त्रीण द्वितीया ॥ कुष्ठु नामा॑नि नद्य॑मा॒रो न॒द्यारि॑षः । नँद्यायं पुरु॑षो रिषत् । यस्मै॑ परि॒ब्रवीमि त्वा सा॒यंप्रा॑त॒रयो॒ दिवा॑ ॥ २ ॥ । त्रीणि॑ । ते॒ । कुष्ठु । नामा॑नि । न॒द्य॑मा॒रः । न॒द्य॑ऽरि॑षः ॥ नँच॑ । अ॒यम् । पुरुषः । रिषत् । यस्मै॑ परि॒ऽब्रवीमि । त्वा । सा॒यम्मा॑तः । अथो॒ इति॑ । दिव ॥ २ ॥ ते त्रीणि नामानि अत्यन्तरहस्यानि । कानि तानीति ता- न्याह । नद्यमारः इति एकं नाम । नद्यां भवा नद्याः । नदीशब्देन नदीस्थान उदकानि लक्ष्यन्ते । उदकदोषोद्भवा रोगा इत्यर्थः । यद्वा न- द्या नदनीयाः शब्दनीया: अत्यन्तदुष्परिहरत्वेन शब्द्यमाना इत्यर्थः । तान् मारयतीति नद्यमरः । तथा नद्यरिषः । उक्तो नद्यशब्दार्थः । तान् रि- ष्यतीति नद्यरिषः । इदं द्वितीयं नाम । केवलो नद्य इति तृतीयं नाम । नद्यानां मारकः स्वयमपि नद्य इत्युच्यते । तं संबोध्य ब्रूते । हे १ BC DR S . P कुष्ठं 1. J कुष्ट । changeil to कुठे . We with K VDCs É. 3 R $ न॒द्यमारो॑ न॒यारि॑िषो न॒यायं पुरुषो रिषत् (B ऋपत्) । यस्मै॒ परि॑ ब्रवीमि A न॒द्यमारो॑ न॒द्यार्यु- यो न॒द्यायं पुरुषो रिपत् । यस्मै॒ परि॑ ब्रवीमि BC न॒द्यमारो॑ न॒द्यायु॑षो न॒द्यायं पुरुषोषत् । यस्मै॒ परि॑ afr. Daari gद्यायु॑षो न॒द्यायं पुरुषो रिषत्। यस्मै॒ परि॑ ब्रवीमि KK नद्यमारौ नंधा- युषः । न॒द्यायं पुरुषो रिषत्। यस्मै॒ परि॑ ब्रवीमि De न॒द्यमारो॑ न॒द्यारि॑षो (corrected to नद्यायु- पः । नद्यायं पुरुषो रिषत्। यस्मै॒ परि॑ ब्रवीमि C- न॒द्यमारों नचारिषो ( corrected to नद्यायुषो ) न्यायं पुरुषो रिपत् । यस्तै परि ब्रवीमि The accents on नद्यमारो, नद्यायं aud परिब्रवीमि are ours. ३ A B C D R S Cs do not end the pada here, but K K and De (the latter subsequently ) do. The Sarranukramanika considers the mantra as tryavasana. • P P J न॒द्य | मार॑ः । न॒द्य । आयु॑षः । न॒द्य । अ॒यम् । पुरु॑षः । ऋ॒षत् ॥ यस्मै॑ । परि॑ि । श॒ी। We with the Samhita. 15 लक्ष्यते. 28/ नदीयाः for नदनीयाः.