पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ७. सू° ५६.] ६०० एकोनविंशं काण्डम् | ५२५ शक्कर्मानुसारेण दुःस्वप्नदर्शननिबन्धनानिष्टफलकारित्वलक्षणाधिपत्यप्रदानरूपं यद् वाक्यम् इदं जगत् अन्तरा मध्ये चरति भक्षयति । आधिपत्यप्रदा- नरूपं वाक्यं जगत् संहरति । ॐ चरतिर्भक्षणार्थः ४ । एतां जल्पि पितरो न विदुः न जानन्ति । उत अपि च देवाः त्रयस्त्रिंशद्देवव्यति- रिक्ता अन्ये देवा न विदुः । केवलं स्वप्नस्य आधिपत्यप्रदातारो देवा दुःस्वप्नश्च एतम् अर्थ जानन्तीत्यर्थः ॥ एवं देवेभ्यो लब्याधिपत्यो दु:खनः प्रबलः सन् स्वस्य आधिपत्यमदातृषु देवेषु मध्ये आदित्यान् नाम देवान् अनिष्टफलदुःस्वप्नदर्शनेन जग्राह । तदा आदित्याः परस्परं विचार्य स्वेभ्य एव लब्धप्रभवो दुःस्वप्न: अस्मानेव गृहीतवान् अस्य के उपाय इति वरुणं पृष्टवन्तः । स पृष्टो वरुणः स्वप्नप्रतीकारमपि इमम उपदिदेश । तद् अत्र उत्तरार्धेन उच्यते । नरः नेतारः आदित्यासः एतत्संज्ञका देवा वरुणेन पापनिवारकेण एतासंज्ञकेन देवेन अनुशिष्टाः सम्यग् उपदिष्टाः सन्तः आत्ये अंपां पुत्रे त्रिंते एतत्संज्ञके महर्षी स्वप्नम् अनिष्टफलसूचकं दुःखनम् अदधुः स्थापितवन्तः । न्यमार्जयन्निति यावत् । तथा च शा- कला दाशतयां समामनन्ति । “ त्रिते दुःष्वयं सर्वम् आत्ये परि दद्म- स्नेहसो व ऊतयः सु ऊतयो व ऊतयः” इति [ ऋ० ४.४७,१५] ॥ पचंमी ॥ ४ यस्य॑ क्रूरमभ॑जन्त दुष्कृतो॒स्वप्ने॑न॒ सुकृतः पुण्य॒मायु॑ः । स्व॒र्मदसि पर॒मेण॑ ब॒न्धुना॑ त॒य॑मा॑नस्य॒ मन॒सोधं ज॑ज्ञषे ॥ ५ ॥ यस्य॑ । क्रूरम् । अभ॑ज॑न्त । दुःकृत॑ । अ॒स्त्रंने॑न । सुऽकृत॑ः । पुण्य॑म् । आर्युः । १ A corrects °मर्पचंत into ° मर्भजंत. KRKV भजन्त B C°मर्पचंत. De ° मर्भर्जत chang- evl to °म॑भजंत. P PJ अ॒पव॑त॒ । We with ADR SCs. ABCDKKRSV D¢ C$ all read : दुष्कृत॒स्वप्ने॑न. PP J स्वर्गेन । ३ ABDR $ D© O+ ब॑थु॒ना॒ तप्य॑मान- स्य॒ PJ तय॑मानस्य ।. We with KKVP and with De as subsequently corrected. ABCDR De Cad. ÞJafo 1. We with KK V, with De as sub- sequently corrected and with P. 1S' 'बंधन अनिष्ट 28 ° प्रभवो 3S ° प्रतीकारोप्ययं for 'प्रतीकारमपि इमम्. 1S' आस्यपुत्रविते.