पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ अथर्वसंहिताभाष्ये स्व॒ । मद॒सि॒ । प॒र॒मेण॑ । ब॒न्धुना॑ । त॒पय॑मा॑नस्य । मन॑सः । अर्धि । जज्ञिषे ॥५॥ दुष्कृतः दुष्कर्माणः पापिनः पुरुषा यस्य दुःस्वप्नस्य क्रूरम् भयंकरम अनिष्टं फलम् अभजन्त प्रामुवन्ति । सुकृतः सुकर्माणः अखझेन दुःख- प्रदर्शनाभावेन पुण्यम् पुण्यकर्मनिमित्तम आयु: जीवनम् । अभजन्तेति ॥ अथ प्रत्यक्षकृतः । [हे] दुःस्वप्न स्वः स्वर्गे लोके परमेण सर्वोत्तरेण ब- धुना सृष्टेः प्राकालेां दृष्टवता विधात्रा सह मदसि मासि । रमा- द्यतेर्व्यत्ययेन शप् प्रत्ययः ४ । तप्यमानस्य मृत्युपाशेन संतप्यमानस्य पुंसो दुष्कर्मणः पुरुषस्य मनसोऽधि मनसः सकाशात् जज्ञिषे मृत्युसूच- नार्थ प्रादुर्भूतो भवसि । ४ जनी प्रादुर्भावे इति धातुः ४ ॥ षष्ठी ॥ वि॒द्म ते॒ सर्वा॑ परि॒जाः पु॒रस्ता॑द् वि॒द्म स्व॑म॒ यो अ॑धि॒या इ॒हा ते॑ । य॒शस्विनो॑ नो॒ यश॑से॒ह या॑हा॒राद् वि॒षेभि॒रप॑ याहि दूरम् ॥ ६ ॥ । वि॒द्म । ते॒ । सर्वा॑ । प॒रि॒ऽजाः । पु॒रस्ता॑त् । वि॒द्म । स्वप्न॒ । यः । अधि॒पाः । । इ॒ह । 1

1

य॒श॒स्विन॑ः । नः॒ः । यश॑सा । इ॒ह । पाह । आ॒रात् । द्वि॒िषेभिः॑ । अप॑ । या॒ह । दूरम् ॥ ६ ॥ हे स्वप्न ते तव [ पुरस्तात् सर्वाः परिजाः ] पुरस्ताद्वामिनः सर्वान् परिजनान् विद्म । g परिपूर्वात् जायते: “जनसनखनक्रमगमः ०" इति विट् । “ विजनो : ०" इति अनुनासिकस्य आकारः । तथा इह इदानीं ते तव यः अधिपाः स्वामी तं च विद्म जानीमः । एवं तव स्वरूपं स्वामिनं परिजनांश्च जानतो यशस्विनः नः अस्मान् इह १ Hee foot-notes ३ and respectively on the previous page. DS अधिपा. We with B C KKR VDC PP J 3 C द्वेषिभि° correcteul to द्विषेभि. द्विषेभ changed to द्वेषभि', Siyana's test: द्विषोभि:, We with ABDKKRVDCs P PJ. PP J स्वप्नयः. We with Sayana. Somits सो in पुंसो.