पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू° ५७.] ६०१ एकोनविंशं काण्डम् । ५२७ दुःस्वप्रसङ्गे यशसा अन्नेन कीर्त्या वा निमित्तेन आरात् समीपे पाहि रक्ष बेष्टुः । द्विषोभिः द्वेष्टृभिर्बाधकैः सह अस्मत्तो दूरं देशम अप याहि अपसृत्य गच्छ ॥ << 66 66 [इति] सप्तमेनुवाके द्वितीयं सूक्तम् ॥ 'यथा कलां यथा शफम्” इति सूक्तेन पुरोहितो दुःखप्रदर्शिनं रा- जानम् अभिमन्त्रयेत । उक्तं परिशिष्टे । “कुञ्जरं वा प्रमत्तम् अश्वं 'श्वेतं गोवृषं वा यानं युक्तं वाजिभिर्यथारोहयेत् स्वप्नकालेमुष्य विद्या- 'न्मानसो यामभीष्टां तस्मात् तां रात्रिं प्रयतः स्वपेत् । स्वप्नं दृष्ट्वा - “विग्भ्यो निवेदयेत् । परोपेहि [ ६. ४५] यो न जीवोसि [६. ४६ ] विद्म " ते स्वप्न जनित्रं [ ६. ४६. २] यथा कलां यथा शफम [ १९. ५७] इति 'राजानम् अभिमन्त्र्य यथागतं गच्छेत्” इति ॥ 56 तत्र प्रथमा || art कलां यथ शर्फ यथर्ण संनयन्ति । ए॒वा दु॒ष्वद्भ्यं॒ सर्व॒ममि॑ये॒ सं न॑यामसि ॥ १ ॥ यथा॑ । लाम् । यथा॑ । श॒म् । यथा॑ । ॠणम् । स॒म् ऽनय॑न्ति । ए॒व । दुःऽस्वय॑म् । सर्व॑म् । अ॒प्रये । सम् । न॒यम॒सि॒ ॥ १ ॥ यथा अवदानार्थं संस्कुर्वन्त ऋत्विजः हतस्य पशोः कलां शफम इति अनवदानीयान्यङ्गानि सहादाय अन्यत्र संनयन्ति । यथा वा प्रवृद्धम ऋणं संनयन्ति अपगमयन्ति उत्तमर्णाय प्रत्यर्पयन्ति एवं दुष्वयम् कष्ट- स्वप्ननिमित्तकं सर्वम् अनर्थजातम् आईये अपां पुत्रे त्रिताख्ये महर्षो सं नयामसि संनयामः स्थापयामः प्रमार्जयामः ॥ सं॒ राजा॑नो अगुः समृ॒णान्य॑गुः द्वितीया ॥ कुष्ठा अंगुः सं कला अंगुः । RABCDKK RSV १ So we read with ABCDKKR SVDC.PPJ. D: C स कला. PP J सः । कुलाः ।. We with Sayana. 2 We cannot trace this douiltless corrupt passage in our MN. of the 39 has a space for two letters after प्र° 45' तृचाख्यो. 1 S' द्वेष्ट. Parisishta