पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ अथर्व संहिताभाष्ये सम॒स्मासु॒ य॑हु॒ष्वऽयं॒ निवि॑ष॒ते दु॑ष्वभ्य॑ सु॒वाम ॥ २ ॥ सम् । राजा॑नः । अ॒गुः । समे । ऋणानि॑ । अगुः । सम । कुष्ठाः । अगुः । सम् । कलाः । अगुः । = सम् । अ॒स्मासु॑ । यँत् । दुःऽस्व॒द्भ्य॑म् । निः । वि॒ष॒ते । दुःऽस्व॒भ्य॑म् सु॒व॒म् ॥२॥ यथा राजानः परराष्ट्रं विनाशयितुं समगुः संयन्ति संहता भवन्ति । ऋणानि बहूनि संयन्ति । एकस्मिन्नृणे अनपसारिते उपर्युपरि ऋणानि बहूनि भवन्तीति प्रसिद्धि: । कुष्ठाः कुष्ठो नाम त्वग्दोषः । तंदुपल- क्षिता बहवो रोगाः । एकस्मिन् कुष्ठरोगे अचिकित्सिते तस्योपरि पिट- कवणादीनि भवन्तीति प्रसिद्धिः । कलाः अनुपादेयावयवोपलक्षणम् । यथा वर्जनीयाः पश्वाद्यवयवा जीर्णकूपादिषु संहता भवन्ति । एवम अस्मासु यद् दुःष्वश्यम् दुःस्वप्ननिमित्तकम् अनर्थजातं सम । अगात् इति एकवचनेनानुषङ्गः । संमितं संहतं वर्तते तद् दुःष्वयम् अरिष्ट- जातं द्विषते अस्मद्वे निः सुवाम अस्मत्तो निःसार्य प्रेरयाम | प्रेरणे । तौदादिकः ॥ h तृतीया ॥ देवानां पत्नीनां गर्भ यम॑स्य र॒ यो भ॒द्रः स्वप्न । समम् यः पापस्तषते प्र हिण्मः । मो॑ तृ॒ष्टाना॑म॒सि कृ॒ष्णशकुनेर्मुख॑म् ॥ ३ ॥ देवानाम् । पत्नीनाम् । गर्भ । यम॑स्य । कर । यः । भद्रः । स्वम् । b by A B C D KKR SV De C यत॑ दु॒ष्वभ्यं (a visarga being added after ABCR De C). PPJ: 1. We with Sayana. BCR De gard. We with ADVC PP J सः । मृणानि 1. ३

  • ABCDKK RSV De C

पत्नी॑नां॒ गर्भं य॒मस्य॒ कर॑यो भ॒द्रस्य॑मः । स॒मम॑यः &c. PÉ J दे॒वाना॑म् । पत्नीनाम् । गर्भे (Pग- भैंम्) । य॒मस्य॑ । कर॑यः । भ॒द्रऽस्व॑नः । स॒मम् । अ॒य॒ः ।. We with Shyana. ५ C★ मातृ॑ष्टा॒नामासि कृष्णश॒कुने॒मुर्ख । मातृष्टानामासिकृष्णशकुने॒र्मुस॑म् । 18 उपउपरि for उपर्युपरि 28/ त्वदुप BS/ तद्रोपरि. 48 संमितं.