पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०७. सू० ५७.] ६०१ एकोनविंशं काण्डम् | सः। मम॑ । यः । पा॒पः । तत् । द्विषते । प्र । हिण्मः । मा । तृ॒ष्टाना॑म् । अ॒सि॒ । कृ॒ष्ण॒ऽश॒कुनेः । मुख॑म् ॥ ३ ॥ ५२९ हे देवानां पत्नीनां गर्भ । दीव्यन्ति क्रीडन्तीति देवा गन्धर्वाः । पत्नी- शब्देन अप्सरसः । गन्धर्वाप्सरसां गर्भ पुत्र । ता हि महाजल वृक्षादिस्थानेषु स्थित्वा पुरुषान् उन्मादयन्तीति तैत्तिरीयश्रुतिप्रसिद्धिः [तै० सं०३. ४. ४. ४] । अत्रापि उन्मादनयोगात् तत्पुत्रत्वेन स्वप्नस्य व्यपदेशः । "सुबाम- न्त्रिते पराङ्गवत् स्वरे " इति षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकम आद्युदा- तत्वम् । हे यमस्य कर । यथा प्रेताधिपतिः स्वीयेन हस्तेन यं- कंचन वध्यं गृहीत्वा घातयति एवं दुःस्वप्नेनापि तथा करोतीति स्वप्नस्य तत्करत्वव्यपदेशः । एवंप्रभावं हे स्वप्न त्वदीयो भद्रः मङ्गलकारी यः अं- शोस्ति सोंऽशो ममास्तु । यः पापः क्रूरः अनिष्टकारी अंशः तं द्विषते शत्रवे प्र हिण्मः प्रेरयामः । हि गतौ वृद्धौ च । स्वादिः । “ हिनु मीना ” इति णत्वम् । “ लोपश्चास्य” इति श्रुप्रत्ययस्य अन्त्य- लोपः । कृष्णशकुनेः । कृष्णः पक्षी वायसः । तस्य मुखम् मु- खवन्मुखं वायसमुखभूतः स्वप्नस्त्वं बाधको मा भवेत्यर्थः ॥ स्वम॒ तथा॒ सं वि॑द॒ स त्वं स्व॒नाव॑ इव यमश्व॑ इव नीना॒हम् । अ॒ना॒स्मा॒कं दे॑वपी॒युं पया॑रुं वप॒ यद॒स्मासु॑ दु॒ष्वभ्यं यद् गोषु यश्च॑ नो गृहे ॥ ४ ॥ C मातृष्ठानामासिकृष्णशकुने॒ मुख॑म् । BD KR V मातृ॑ष्टानामासिकृष्णशकुने॒मुख॑म् । Dc मातृष्टानामासिकृष्णः शकुने॒र्मुख॑म् changed to मातृ॑ष्टा॒नामासिकृष्णशकुने॒मुख॑म्. Pý ] मातृ॑ष्टा । नाम॒ । अ॒सि॒ । कृष्ण॒ऽशने । Sayana's text: मातृष्टानामसि कृष्णशकुनेर्मुखं. We read मा तृष्टानामसि with Sayana's text and accentuate accordingly. The accent on कृष्णशकुनेः is ours. ABKKR VDO CD 3 Cs पिपरु॒ वसु॒र्य° (CDS Cs वपुय°) for पियरुं व. P J पिपरुम् । वर्युः 1. We with Sayana, and accentuate accordingly. Conf. foot- note १ on the next page. 18 ° प्रभावो 2S' 'भूत'. ६७