पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० अथर्वसंहिताभाष्ये तम् । त्वा । स्वप्न । तथा॑ । सम् । वि॒िद्म । सः । त्वम् । स्वप्न । अव॑ ऽइव । कायम । अव । नीनाहम् । अनास्मा॒कम् । दे॒व॒ऽपी॒युम् । पिया॑रुम् । प॒ । यत् । अ॒स्मासु॑ । दुःस्व- भ्य॑म् । य॑त् । गोषु॑ । यत् । च । नः । गृ॒हे ॥ ४ ॥ अ॒ना॒स्मा॒कस्तद् दे॑व॒पी॒युः पय॑रुर्नृष्कर्मव॒ प्रति॑ मुञ्चताम् । नवरत्नं मया अ॒स्माकं ततः परि । दु॒ष्वभ्य॒ सर्वे॑ द्विषि॒ते निर्द॑यामसि ॥ ५ ॥ अनास्माकः । तत् । दे॒व॒ऽपीयुः । पि॑ियरुः । नि॒ष्क्रम्ऽइ॑व । प्रति॑ । सु॒ञ्च॒तम् । नव॑ । आ॒र॒त्नीन् । अप॑ऽमयः । अ॒स्माक॑म् । तत॑ः । परं । 1 । दु॒ऽस्व॒न्य॑म् । सर्व॑म् । द्विष॒ते । निः । याम॒सि॒ ॥ ५ ॥ चतुर्थी ॥ हे स्वप्न तं तादृशं त्वा त्वां तथा तेन प्रकारेण तदर्थम् उ- त्पन्न आगत इति सर्व सं विद्म जानीमः । हे स्वप्न स त्वम् अश्वो यथा स्वकीयं रजोधूसरं [ कार्य ] धुनोति यथा च अश्वः नीनाहम प- ल्याणकवचादिकम् अवकिरति एवम् अस्माकं पियारुम् । तिहिंसाकर्मा । बाधकम् न केवलम् अस्माकमेव बाधकं किं नु देवपीयुम देवानां बाधकं यज्ञविघातिनम् अँव वप | तिरस्कुर्वित्यर्थः । दुःस्वप्नफलं तस्याविति यावत् ॥ पीय- पञ्चमी ॥ अस्मासु [अस्माकं ] वपुषि यद् दुष्वभ्यं वर्तते यच्च [ गोषु ] गवाम् अनर्थसूचकं दुष्वभ्यं यच्च नः अस्मदीये गृहे वर्तते तद् अस्मा- कम अरिष्टम अवं । गमयेति शेषः । तद् अरिष्टजातं देवपीयुः पि- यारुः शत्रुः निष्कमिव सौवर्णम् आभरणमिव प्रति मुञ्चतात् । स्वशरीरे धारयत्वित्यर्थः ॥ ABCDKKRS V De Cs P P J fute°. CR नवमया 8 रमया. PP J अपंऽमयाः ।. Sayana's text : ' नपमया अस्मा'. We with A BKK VDC Cs - 3 C K B C° दुःप्वश्यं, De दु॒ष्वभ्यं changed to दुःवयं. We with BDSv. 1 Sayana's text is अवास्माकं देवपीयुं. 2 SAyana's text is अवास्माकं तद् for our अ- नास्माकस्तद्.