पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०७, सू° 48. ] ६०२ एकोनविंशं काण्डम् । ५३१ षष्ठी ॥ अस्माकं संबन्धि दुष्वयं नवारनिपर्यन्तम् अपसारय । यथा तासंस्पर्शो न भवति तथा कुर्विति वक्तुं नवारनिप्रमाणम् उक्तं वेदित- व्यम् । ततः अनन्तरं सर्वम् उत्पन्नं दुष्वभ्यम् [ अँप्रिये] द्वेष्ये प्रेरयामः ॥ [इति] सप्तमेनुवाके तृत्तीयं सूक्तम् ॥ " · इत्यनया आ- ' धृतस्य जूति:" इति सूक्तस्य विनियोगो लिङ्गाद् अवगन्तव्यः । तत्र दर्शपूर्णमासयोराज्यभागहोमात् पूर्व " यज्ञस्य चक्षुः ' ज्यं जुहुयात् । सूत्रितं हि दर्शपूर्णमासौ प्रक्रम्य “ अग्नावग्निः [ ४.३९.९ ] “ हृदा पूतम् [ ४. ३९, १०] पुरस्ताद्युक्त: [ ५.२९. १ ] यज्ञस्य चक्षुः [१९. " ५४. ५ ] इति जुहोति ” इति [ कौ० १.३] ॥ तत्र प्रथमा ॥ घृ॒तस्य॑ जूतिः संम॑ना॒ सदैव संवत्स॒रं ह॒विषा॑ व॒र्धय॑न्ती । श्रोत्रं चक्षुः माणोच्छन्नो नो अ॒स्वच्छिन्ना व॒यमायु॑षो॒ वर्च॑सः ॥ १ ॥ घृ॒तस्य॑ । जूतिः । संम॑ना । सऽदे॑व । स॒ऽव॒त्स॒रम् । ह॒विषा॑ । व॒र्धय॑न्ती । श्रोत्र॑म् । चक्षुः । प्रा॒णः । अच्छिन्नः । नः । अ॒स्तु । अच्छिन्नाः । व॒यम् । आयुषः । वर्चसः ॥ १ ॥ ४ घृक्ष- स- अस्मिन् सूक्ते मनसा निर्वत्यों यज्ञः स्तूयते । घृतस्य । रणदीप्त्योः । दीप्तस्य परतेजसो जूतिः । जु इति सौत्रो धातुः । " ऊतियूतिजूति" इति किन्प्रत्ययान्तत्वेन निपातितः । वेषां गत्यर्थानां ज्ञानार्थत्वात् जूतिशब्देन सर्वत्र प्रसृतं ज्ञानम् उच्यते । अत एव ऐतरेयकाः “ मतिर्मनीषा जूति: स्मृतिः संकल्पः ऋतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति” इति [ ऐ० आ० २ १ C D स॑मा॒ना. BK KR V स॑मा॒नाः A स॑मा॒नाः $ स॑मनाः. De सम॑नाः changel to स॑म॒नाः, PJ समना । Sayana's text समनाः, We with Cs P. ABCDKKR SVDCs सदैवा PPJ सदैवा: 1. We with Salyana and Sayana's text. 3 Pý J अछिन्ना।. We with Sayana. 1 Säyana's text is : अप्रिये संनयामसि for our द्विषते निर्दयामसि. ३.