पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०७. सू° 48. ] ६०२ एकोनविंशं काण्डम् । ५३३ अस्मान् मानसयज्ञप्रवर्तकान् माणः शरीरधारकः पञ्चवृत्तिको वायुः उप यताम् चिरकालजीवनाय अनुजानातु । वयं च प्राणम् उप ह- वामहे अस्मदीयेषु शरीरेषु चिरकालावस्थानाय प्रार्थयामहे । पृथिवी अ- न्तरिक्षं च वर्चस्तेजः जग्राह स्वीकृतवती । अस्मभ्यं दातुम् इति शेषः । अत्र वर्चः शब्देन शरीरधारक ओजो नाम अष्टमो धातुर्विवक्षितः । तथा सोमः बृहस्पतिः विधत्ता विशेषेण धर्ता अग्निः सूर्यो वा वर्चो जग्राह । अस्मभ्यं दातुम इति शेषः ॥ तृतीया ॥ वर्ध॑सो॒ द्यावा॑पृथि॒वी सं॒ग्रह॑णी ब॑भूव॒घुर्वर्चो गृही॒वा पृ॑थि॒वीम॑नु॒ सं च॑रेम । य॒शसं॒ गावो॒ गोप॑ति॒मुप॑ तिष्ठन्त्याय॒तीर्यशो गृहीत्वा पृ॑थि॒वीमंनु॒ सं चं- रेम ॥ ३ ॥ वर्च॑सः। द्यावा॑पृथि॒वी इति॑ । सं॒ग्रह॑णी॒ इति॑ स॒मा॒ऽग्रणी । वभूवर्युः । वचैः । गृह । पृथि॒वीम् । अनुं । सम । चरेम । य॒शस॑म् । गावः॑ । गोऽप॑तिम् । उप॑ । ति॒ष्ठन्ति॒ । आ॒ऽय॒तीः । यश॑ः । । । गु- ह॒त्वा । पृथि॒वीम् । अनु॑ । सम् । चरेम ॥ ३ ॥ ल- द्यावापृथिवी द्यावापृथिव्यौ युवां वर्चसः संग्रहणी संग्रहण्यौ दात्र्यौ बभूवथुः भवतम् । वर्चः युवाभ्यां दत्तं तेजो गृहीत्वा अवलम्ब्य पृथिवीम् । द्युलोकस्य उपलक्षणम् । भूलोकं द्युलोकं च अनु उद्दिश्य । क्षणे अनुः कर्मप्रवचनीयः 3 | संचरेम संचारं कुर्याम । ततः गावो धेनवः गोपतिम गवां स्वामिनं मां यशसाँ अनेन कीर्त्या वा सह उप तिष्ठन्ति समीपं प्राप्नुवन्तु । ततो वयम् आयतीः आगच्छतीर्धेनूः यशश्च K १ So we accentitate with ACDKKR SV De Cs and PP J. B बभूवथु°. २. K • म॑नु॒संच॑रेम De] पृथि॒वीमनु॑संचरेम clanged to पृ॑थि॒वीम॑नु॒संच॑रेम PP अनुऽसंचरेम ।. J अनुऽसंचरेम | ABCDR SC ° मनु॑संचरेम. We with V. 3 A B यश॑सा॒ BCD KK $ Vय॒शसा॒. De यश॑सं॒ changed to य॒शसं॒. Cs यश॑सं॒ Sayana's text : यशसां. P यश॑साम् । PJ य॒शसा॒म् 1. We with De.