पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ अथर्व संहिताभाष्ये गृहीत्वा पृथिवीम् अनु सं चरेम उभयोर्लोकयोः संचारिणो भवेम । यहा पृथिवीम् भूलोकमेव अनु सं चरेम इत्युभयत्रार्थः ॥ चतुर्थी ॥ त्र॒जं कृ॑णुध्वं स हि वो॑ नृ॒पाणो॒ वर्मा सीव्यध्वं बहुला पृथूनि । पुर॑ कृणुध्व॒माय॑स॒रधृ॑ष्ठा मा वः सुत्रोच्चम॒सो हता तम् ॥ ४ ॥ व्र॒जम् । कृणुध्वम् । सः । हि । वः॒ः । नृऽपान॑ः । वमे॑ । स॒व्यध्वम् । बहु- ला । पृथून पुर॑ः । कृ॒णुध्व॒म । आय॑सीः । अधृ॑ष्टाः । मा । वः । सुखोत् । चमसः । हुत । तम् ॥ ४ ॥ अस्या ऋचत्रेधार्थी नीयते इन्द्रियपरत्वेन ऋत्विक्परत्वेन योद्धृपरत्वे- नेति । हे इन्द्रियाणि यूयं व्रजं कृणुध्वम् अस्मिन मानसयज्ञप्रवर्तना- धिष्ठानभूते शरीरे व्रजम् संघातं कृणुध्वम् संघीभूय तिष्ठत । स हि हि यस्मात् कारणात् स देहः वः युष्माकं नृपाणः नृणां नेतॄणां स्वस्वविष- येषु वर्तमानानां रक्षकः । शरीरसद्भावे हि तेषाम अवस्थानम् । यद्वा नृणां युष्माकं पानस्थानम् । इन्द्रियाणां स्वस्वविषयप्रवर्तनमेव पानम् इ- त्युच्यते । * " कृत्यल्युटो बहुलम" इति कर्तरि अधिकरणे वा ल्युट् छ । वर्म वर्माणि वारकाणि विषयाख्यानि वस्तूनि सीव्यध्वम संबभीत | स्वस्वव्यापारविषयान् शब्दादीन् कुरुत । कीदृशानि । [ बहुला ] बहुलानि अधिकानि पृथूनि विस्तीर्णानि । तथा आयसी: अयोवत् सा- रभूता अधृष्टाः परैरधृष्यमाणाः पुरः पूरयित्री : स्वस्वविषयग्रहणशक्ताः कृ- १ A C D Š D: C, roud सीभ्य॒ध्वं व॑ह॒ला. B सीग्य॒ध्वं व॑ह॒ला corrected from सीव्यध्वं बहुला. R सीव्य॒ध्वं बहुला. V वमा॒ सीव्य॒ध्वं ब॑ह॒ला and वर्मा सीव्य॑ध्वं बहुला PPJCr बमै । अ॒सि । त्रि॒ऽअ॒ध्वम् ।. We with B as originally. २ A कृणुध्वं मा........ .... सुस्रोर्थमसो गृह.. Bध्वं मा...... सुश्रोचम॒सो दह CDKVDO ध्वं मा सुस्रोचम॒सो ह°. Rध्वं मा ..सु॒त्रोश्चम॒सो दृह°. PÉJ कृणुध्व॒म् । मा । आय॑सीः । (É अय॒स॒ीः ।) ..... अधृ॑ष्टा ।. We with Cs. 18' has a व after नीयते. 25 has बहु inserted before वर्म.