पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू° ५४.] ६०२ एकोनविंशं काण्डम् । ५३५ णुध्वम् कुरुत । एतत् सर्व शरीरसद्भावे भवतीति तस्य विनाशाभावो दायै च प्रार्थ्यते । वः युष्माकं संबन्धी चमसः चमसवञ्चमसः भाग- साधनभूतो देहः मा सुखोत् मा स्रवतु मा विनश्यतु । XxX स्रवते- तं देहं हत दृढीकुरुत स्वावस्थाने- ह हहि वृद्धाविति धातुः ४ ॥ या र्लङि व्यत्ययेन शपः लुः 8 । नेति इन्द्रियाणि स्तूयन्ते । हे ऋत्विजः वजं कृणुध्वम् गोष्ठं कुरुत । धर्माशिरा दिविनियोगार्थ गो- स्थानं कुरुत । स हि स खलु नृपाण: नेतॄणां देवानां पातव्यः देव- पानसाधनभूत इति सांनायरूपेण वा आशिररूपेण वा गोपयःप्रभृतिकं देवाः पिबन्ति । वर्म वर्माणि सीव्यध्वम् वर्मवत् प्रधानस्य उभयत आ- च्छादकत्वात् प्रयाजादीनि प्राच्यानि प्रतीच्यानि च अङ्गानि वर्माणि । तानि सीव्यध्वम् संतानयत । बहुलानि पृथूनीति वर्मविशेषणम् । तथा पुरः पुराणि होतृधिष्ण्यादीनि यष्टव्यानां देवानां वा पुरः शरीराणि अ- योवत् सारभूतानि अधृष्टानि च । पुर इति पूरणीया ग्रहा वा विव- क्ष्यन्ते । तान् कुरुत । वः युष्मदीयश्वमसो यज्ञाख्यः भक्षणसाधनभूत- चमस एव वा । चमसपक्षे सामान्येन एकवचनम् । मा सुस्रोत मा स्रत । तं हत दृढीकुरुत । यथा विकलो न भवति तथा कुरुत ॥ यद्वा हे योद्धारः व्रजम् संघातात्मकं ग्रामं कुरुत । स खलु युष्मदीय: सं- ग्रामो नृपाणः । नरो योद्धारः पिबन्ति प्रत्यर्थिनां प्राणान् इति नृपाणः । वर्म कवचानि देहावरणानि सीव्यध्वम् । यथा परकीयशस्त्रैः शरीरभेदो न भवति तथा संनह्यध्वम् । आयसी: अयोनिर्मिताः पुरः नगराणि कृणुध्वं शत्रुबाधापरिहारार्थ स्वरक्षार्थ च । एतादृशो वः युष्माकं चमसः अदनसाधनभूतः संग्रामो मा सुखोत् मापगच्छतु । तं हतेति मन्त्र - द्रष्टा ऋषि ॥ पञ्चमी ॥ य॒ज्ञस्य॒ चक्षुः प्रभृ॑ति॒र्मुखं च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि । इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ॥ ५ ॥ 18' has भागस्य for भागला. 28 धर्मशिरा 3$/ माः सस्रवेत्.