पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ अथर्व संहिताभाष्ये । य॒ज्ञस्य॑ । चक्षु॑ः । प्रऽभृतिः । मुर्खम् । च । वा॒चा । श्रोत्रेण । मन॑सा । जुहोमि । इ॒मम् । य॒ज्ञम् । विऽत॑तम् । वि॒श्वक॑र्मणा । आ । दे॒वाः । य॒न्तु । सुऽम्- न॒स्यमा॑नाः ॥ ५ ॥ एषा ऋक् पूर्वमेव व्याख्याता [ २.३५. ५ ] । चक्षुरादीन्द्रियाणि मनो- यज्ञस्य संबन्धित्वेन जुहोमि तत्प्रवणानि करोमि । इमं यज्ञं विश्वस्रष्ट्रा देवेन विततं विस्तीर्णम् इमं मानसं यज्ञं देवाः सुमनस्यमानाः सुमनस इव आचरन्तो यन्तु मामुवन्तु इति संग्रहार्थः ॥ षष्ठी ॥ ये दे॒वाना॑मृ॒त्विजो॒ ये च॑ य॒ज्ञिया॒ येभ्यो॑ ह॒व्यं क्रि॒यते॑ भाग॒धेय॑म् । इ॒मं य॒ज्ञं स॒ह पत्नी॑भि॒रेत्य॒ याव॑तो दे॒वास्त॑वि॒षा मा॑दयन्ताम् ॥ ६ ॥ ये । दे॒वाना॑म् । ऋ॒त्विज॑ । ये । च॒ । य॒ज्ञिया॑ः । येभ्य॑ । ह॒व्यम् । क्रि॒ियते॑ । भा॒ग॒ऽधेय॑म् । 1 । इ॒मम् । य॒ज्ञम् । सं॒ह । पत्नी॑भिः । आ॒ऽइत्य॑ । याव॑न्तः । दे॒वाः । त॑वि॒षा॑ । मन्ता ॥ ६ ॥ देवानां मध्ये ये ऋत्विजः ऋतौ काले यष्टारः विग्भूता वर्तन्ते । ये च यज्ञिया यज्ञार्हा यष्टव्या वर्तन्ते । येभ्य उभयेभ्यो देवेभ्यः भाग- धेयम भागरूपं हव्यं हविः क्रियते दीयते । यावन्तो यत्परिमाणा देवा: सन्ति तावन्तस्तविषा महान्तो देवाः पत्नीभिः स्वस्वमारीभिः इन्द्राण्या- १ ABCRS क्रियते. Cs कृ॑यते. D कृ॑णुते. J कृयते॒ corrected into कृण॒ते ।. P कुयते ।. We with KK V De P. AK KV Doनीभि॒रे BS पत्नीभिरे'. R 'नीभिरैत्य. C पत्नीभिरे° changed to °पत्नीभि॒रे° D पत्नी॑भि॒रै° C प॑त्नीभि॒रैत्य॒ PÉJ स॒हऽप॑त्नीभिः । ३ A B C °स्त॒विषा॑ मादयंतां BCDS स्तर्विषा मादयंतां. VK मैं स्तर्विषा मादर्यन्तां. De °स्तर्विश मादुयंतौ changed to °स्तर्विषा मादर्यतां P त॒विषा॑ । Î J तर्विषा ।. with Sayana and accentuate accordingly. P माद ्यैताम् ।. We with PJ. We