पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू० ५९.] ६०३ एकोनविंशं काण्डम् । ५३७ दिभिः सह इमं यज्ञम् एत्य आगत्य मादयन्ताम् हविः स्वीकारेण तृप्ता भवन्तु ॥ [इति] सप्तमेनुवाके चतुर्थ सूक्तम ॥ “त्व व्रतपाः” इति सूक्तस्य दर्शस्य पूर्णमासस्य वा व्यतिक्रमे आज्यहोमे शान्तसमिदाधाने वा विनियुक्तम् । सूत्रितं हि कौशिकेन सं- हिताविधौ । “ एतेनैवामावास्यो व्याख्यातः । ऐन्द्रानो द्वितीयो भ- “वति । तयोर्व्यतिक्रमे त्वम वतपा असि [१९. ५९ ] कामस्तदग्रे [१९. [ कौ०१.६] ॥ " ५२] इति शान्ताः" इति तत्र प्रथमा ॥ त्वम॑ त॒पा अ॑सि दे॒वं आ मत्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॑ः ॥ १ ॥ त्वम् । अ॒ग्ने । व्रत॒ऽपाः । अ॒सि॒ । दे॒वें । आ । मर्त्येषु॑ । आ । त्वम् । य॒ज्ञेषु॑ । ईड्य॑ः ॥ १ ॥ हे अग्ने त्वं तपाः व्रतस्य कर्मण: पालयिता असि भवसि । मत्येषु मरणधर्मसु मनुष्येषु देवः द्योतमान: जाठराग्निरूपः [आ] अभिभव समन्ताद् व्याप्नोषि । द्वितीय आकार: आभिमुख्यार्थो वां । किं च य- ज्ञेषु दर्शपूर्णमासादिषु त्वमेव ईड्यः स्तोतव्यो भवसि ॥ द्वितीया ॥ यद् वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषा॑ दे॒वा अवि॑दु॒ष्टरासः । अष्टद् विश्वादापूणातु॒ वि॒द्वान्त्सोम॑स्य॒ यो ब्रह्मणाँ आविवेश ॥ २ ॥ १ A BO दे॒वा आ. DK KRVC दे॒वा आ. De देव आ changed to देवा आ. PP J दे॒वाः । PJ आ॒मये॑षु ।. 'आ। मर्त्येषु 1. We with S. ABDSC विश्वादा. CD विश्वादा changed to वि॒श्वादा. PP J वि॒श्वऽअत् . We with CK KR VDePP J. No MS. reads °श्वमा° with the Rigrede and Sayana. 3 RS ब्रह्मणं. De C ब्रह्मण. We with AB ♛ vCs. 18 एतेनामावास्या व्याख्याता ऐंद्राग्नीत्र द्वितीया. We with Kausika supported by Darila, 2 So S'. ६८