पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३७ अथर्वसंहिताभाष्ये यत् । वः॒ः । व॒यम् । म॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वा॑ः । वि॑िदु॑ः ऽतरासः । ' 1 } अ॒ग्निः । तत् । विश्वऽअत् । 'आ। पू॒णातु । वि॒वान् । सोम॑स्य । यः । ब्र॒ह्म॒ णान् । आ॒ऽवि॒वेश॑ ॥ २ ॥ तद् हे देवाः विदुषाम् जानतां वः युष्माकं व्रतानि कर्माणि अविदुष्ट- रासः अत्यर्थं कर्ममार्गम् अविद्वांसो वयं [ यत् ] प्रमिनाम प्रकर्षेण हि- नसाम विनाशितवन्तः । " मीनातेर्निंगमे" इति ह्रस्वः ४ । विश्वम लुप्तकर्म विद्वान् जानानः अग्निः आ पृणाति आपूरयति अविकलं करोति । योनिः सोमस्य यष्टुत्वेन संबन्धिनो ब्राह्मणान् आविवेश आ- विष्टः अभिमुखं गतवान् भवति ॥ तृतीया ॥ आ दे॒वाना॒मसि॒ पन्था॑मगन्म॒ यच्छ॒क्वा॑म॒ तद॑नु॒मवो॑दु॒म | अ॒ग्निर्वि॒द्वान्स य॑जा॒त् स इद्धोता सोध्वरान्स ॠतून कल्पयाति ॥ ३ ॥ आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्रवा॑म । तत् । - saढुम् । अग्निः । विद्वान् । सः । य॒जात् । सः । इत् । होता॑ । सः । अ॒ध्व॒रान्। सः । ऋ॒तून् । कल्पयाति ॥ ३ ॥ देवानाम यष्टव्यानां पन्थाम पन्थानं येन देवान् प्राप्नोति तं पन्था- नमपि आ अगन्म । तत्र प्रविष्टा इत्यर्थः । किमर्थम् । यद् वयम् अ- नुष्ठानं [ शक्तवाम] शक्नुयाम तद् अनुष्ठानम अनुक्रमेण प्रवोदुम प्राप- यितुं कर्तुम देवानां पन्थानम् अनुगताः स्म इति । B गमेर्लुङ ले - लुकि “मो नो धातोः” इति मकारस्य नकारः । वहतेस्तुमुनि “स- हिवहोरोदवर्णस्य " इति अवर्णस्य ओकारः ४ । अथ सोग्निः विद्वान् तं पन्थानम् यजात् यजतु देवान् । सेतैं स एव होता मनुष्या- १ P देवाः 1. We with PJ. PP J अवि॑िऽदुस्तरासः ।. ३ So all our MSS. and Vaidikas, and not तद्रु॒प्रवो॑द॒म् ४CKR 3 VDCs सोध्व॒रान्स. We with ABD. 1 $ अत्यर्थ° 2 Sayana's text: सेदु होता for our सोता.