पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू० ६०. ] ६०४ एकोनविंशं काण्डम् । ५३९ णाम देवानाम् आहाता वा स एव अध्वरान् हिंसारहितान् यज्ञान् [स] ऋतून यज्ञकालांश्च कल्पयाति कल्पयतु ॥ [इति] सप्तमेनुकाके पञ्चमं सूक्तम ॥ वा॑ आ॒स॑न्न॒सोः प्रा॒णश्चक्षु॑र॒क्ष्णोः श्रोत्रं कर्णयोः । अपलिताः केशा अशणा दन्ता॑ ब॒हु बा॒ह्वोर्बल॑म् ॥ १॥ वाक् । मे । आ॒सेन् । नसोः । प्रा॒णः । चक्षु॑ः । अ॒क्ष्णोः । श्रोत्रम । कर्णयोः । । ॲप॑लिताः । केशा॑ः । अशणाः । दन्तः । ब॒हु । बा॒ह्वोः । बल॑म् ॥ १ ॥ 1 । ऊ॒र्वोरोजो॒ जग॑योर्ज॒वः पाद॑योः । I १ All the samhita- and pada-MSS. give the five mantras (from वा to उत् तिष्ठ ). The Sarrânukramani describes them. The Parchapatalika is not expected to notice them. Sayana omits them both from his text and from his commentary. His anuvaka is of 14 siktas i.c. of four less than the eighteen found in the MSS. The verses omitted form four saktas and make up the number eighteen. Our text is constituted chiefly on the basis of our MSS. with such corrections as are obviously necessary. The Mss. and Vaidikas are mostly corrupt. २ A आस्य- नस, omitting the vi-urga. BCDER ŚVD: आ॒स्यन्नसः ($ आ॒स्य॑ नसः). C+ आस्य॒ नस, omitting the risarg Pý J आस्यम् । नसौः ।. 3 KK VDC °रक्ष्यो.. BCDR SC. रक्षोः. P अक्षोः 1. PJ अक्ष्योः . We with A. ४ B अपलिता केशा शोष॑दिता वह॒ बाोर्बलं. KKV D¢ अप॑लिता केशा ( De केशा ) शोण॑दिता बह॒ बाटो॒ोर्बलै. A CDR 3 C अप॑लिता केशा शोणेदिता वह (C वह ) याहोर्बलै. PPJ अपलिता । केशा (P केश)। शोणंदिता । वह (PJ बर्ह) । बाह्वः । बल॑म् । ५ BR ऊ॒र्वोरोज॑ ज॑घयोर्जव॑ः पा॒दयो॑ः । प्रति॒ष्ठा (B प्रति॒ष्ठा) अ॑रि॒ष्टानि॑ मे॒ सर्वा॑न्माति॑पृष्टाः. CCs ऊ॒र्वोरोज॑ सं॒घयोर्जवः॑ पा॒दयो॑ः । प्रति॒ष्ठा (C प्रतिष्ठा ) अ॑रि॒ष्टानि॑ मे॒ सर्वान्माति॑पृष्टा. D ऊ॒र्वोरोज॑ ज॒घयोर्जव॑ः पा॒दयो॑ः । प्रतिष्ठा अ॑रि॒ष्टानि॑ मे॒ सर्व॒न्माति॑ पृष्टाः. KV De ऊ॒र्वोरोज॑ ज॑घयोज॑वः पाद॑योः । प्रति॒ष्ठा अ॑रि॒ष्टानि॑ मे॒ सर्व॒न्माति॑पृ॒ष्ठा. $ ऊ॒र्वोरोज ज॑घयो॒र्जव॑ः पा॒दयो॑ः । प्र॒ति॒िष्टा अ॑रि॒ष्ठानि॑ मे॒ सर्वात्मानि॑पृष्टाः. P ऊ॒र्वीः। ओज॑ । ज॑घयः । ज॒वः । पाद॑योः ॥ प्रति॒ऽस्था । अ॒रि॒िष्टानि॑ । मे॒ । सर्वा॑न् । मा । अर्तिऽपृष्ठा ।. PJ ऊ॒र्वीः । ओज॑ः । ज॑घयो॑ः । जव॑ः । पा॒दयो॑ः ॥ प्रति॒ऽस्था । अ॒रि॒िष्टानि॑ । मे । सर्वोन् । मा ( J मा ) । अतिऽपृष्ठाः ॥.