पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०७, सू° ६४.] ६०४ एकोनविंशं काण्डम् । 66 उत् । तिष्ठ । ब्रह्मर्णः । पते । दे॒वान् । य॒ज्ञेन॑ । वो॒धय । ५४१ आयु॑ः । प्रा॒णम् । म॒ज्जाम । प॒शून् । कीर्तिमं । यज॑मानम् । च । वर्धय ॥ १ ॥ । " अग्ने समिधम्” इति सूक्तेन ब्रह्मचारिकर्तव्ये अग्निकार्ये प्रत्यृचं च- तस्रः समिध आदध्यात् । सूत्रितं हि संहिताविधौ । “ इदम् आपः म 'वहत [ ७.९४.३] इति पाणी प्रक्षालयते । सं मा 66 66 " सिञ्चन्तु [ ७.३४ ] ' इति त्रिः पर्युर्क्षति । अंग्ने समिधम आहार्षम [ १९.६४ ] इत्यादधाति 1 ७. ८] इति ॥ ,, चतस्रः [ कौ० ७. समिधमा तत्र प्रथमा ॥ बृहते जा॒तवे॑दसे । स में श्रद्धां च॑ मे॒धां च॑ जा॒तवे॑दा॒ प्र य॑च्छतु ॥ १ ॥ अ॑ग्ने॑ । स॒मा॒ऽध॑म् । आ । अ॒र्ष्म् । बृह॒ते । जा॒तवे॑द॒से । I सः। मे । श्रद्धाम् । च । मे॒धाम् । च॒ । जा॒तवे॑दाः । प्र । य॒च्छ्रुतु ॥ १ ॥ T: बृहते महते जातवेदसे जातानां वेदित्रे जातैः प्राणिभिर्ज्ञायमानाय जातधनाय वा अग्नये समिधम समिन्धनसाधनं काष्ठम् आहार्षम् आ- हृतवान् अस्मि । सः समिधा समिद्धो जातवेदा अग्निः मे मह्यं श्रद्धां मेधां च अधीतवेदधारणां च प्रयच्छतु ददातु ॥ द्वितीया ॥ इ॒ध्मेन॑ त्वा जातवेदः स॒मिधा॑ वर्धयामसि । तथा॒ त्वम॒स्मान् व॑र्धय प्र॒जया॑ च॒ धने॑न च ॥ २ ॥ २ १J ब्रह्मणः 1. P ब्रह्म॑णः 1. We with P. ADR 3 C अग्ने॑ स॒मिध॑महा° B अग्ने॑ स॒मिध॑- माह°. KV अग्ने॑ स॒मिध॑माहा K अ॒ग्नये॑ स॒मिध॑माहा, De अग्ने॑ स॒मिध॒मा° changed to अग्ने॑ स॒मिध॑मा°. PP J अग्ने॑ । सम्ऽध॑म् । आ । अहर्षम् . We with Cand PPJ. जा॒तऽवे॑द् ः 1. We with PJ. See foot-note 1, next page. P 1 So S. See note 3. 28 पर्युश्यति 38' अग्नये . Sayana's text also: अग्नये समिधम् &c. We with Kausile. 4 8' जातमानाय.