पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ अथर्व संहिताभाष्ये इ॒ध्मेन॑ । त्वा॒ । जा॒त॒ऽवेद॒ः । स॒मा॒ऽइधा॑ । व॒र्धयामसि । | । | अ॒स्मान् । वर्धय । प्र॒जया॑ च॒ धने॑न । च ॥ २ ॥ । हे जातवेदस्त्वा त्वाम् इध्मेन इन्धनसाधनेन समिधा काष्ठेन वर्धया- मसि प्रवृद्धं कुर्मः । तथा तेन प्रकारेण त्वम् अस्मान् समिदाधातून प्रजया धनेन च वर्धय ॥ दीर्घम आयुश्च मे कृणोतु करोतु । इति चरमः पादः परोक्षवादः । भवच्छब्दाध्याहारो वा ॥ तृतीया ॥ यद॑ग्ने॒ यानि॒ कानि॑ चि॒दा ते दरूणि द॒ध्मंसि॑ । सर्व॒ तद॑स्तु॒ मे शि॒वं तज्जु॑षस्व यवि॑ष्ट्य ॥ ३ ॥ यत् । अ॒ग्ने॒ । यानि॑ । कानि॑ । चि॒त् । आ । ते । दाँरू॑णि । दूति । सर्व॑म् । तत् । अ॒स्तु॒ । मे॒ । शिवम । तत् । जुषस्व । यवि॑ष्ठ्य ॥ ३ ॥ हे अग्ने ते तुभ्यं यानि कानि चिद् दारूणि यज्ञियानि अयज्ञियानि वा काष्ठानि यद् आ दध्मसि आदध्मः तत् सर्व मे मम शिवम् श्रेयः- प्रदम् अस्तु भवतु । हे यविष्ठ युवतम । " स्थूलदूरयुव" इति युवशब्दस्य यणादिलोपः ४ । तादृश अग्ने तत् आहितं काष्ठजातं जुषस्व सेवस्व ॥ चतुर्थी ॥ ए॒तास्ते॑ अग्ने स॒मिधस्त्व॑म॒द्धः स॒मिद् भ॑व । ABCDKKRSVPP J दारुणि दृध्मसि We with Sayana and the Rigvedo. 3 D K V De and Śayana's text : यविष्ठ. P यवि॑ष्टा॒ध 1. R Cs °स्व॒ यवि॑ष्ठ॒ष. We with Bc $ P J. 3 A BV °स्त्वामिद्धुं सोस॒मिद्भवः. C °स्वामिद्धं सोस॒मिद्भव. DR °स्त्वामि॑द्ध् सोस॒- मि. KK स्त्वासिद्धसोस॒मिद्भव. स्त्वा विद्धं सोम॒मिद्भव. Do °स्वामिद्वांसोस॒मन॑व changed to °स्त्वामिन्द्धसोसमिव CH°स्त्वामिद्वंसोसमिद्भव. Do the corrected read- 1 Säyapa's text adds: दीर्घमायुः कृणोतु मे after घनैन च. ABCRK KV Cs omit the portion. De read the words (दीर्घमायुः कृणोतु मे ) once but has subsequently cancelled them. is has afterwards added them in its margin PP J know nothing about them. D is the only MS. that gives them.