पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०७, सू० ६५.] ६०९ एकोनविंशं काण्डम् । ५४३ आयु॑र॒स्मासु॑ धेह्य॑मृत॒त्वमा॑चा॒र्या॑य ॥ ४ ॥ ए॒ताः । ते॒ । अग्ने॒ । स॒मा॒ऽइर्धः । म् । इ॒द्धः । स॒मऽइत् । भव । आयु॑ः । अ॒स्मासु॑ । धे॑हि॒ । अमृतत्वम् । आचार्याय ॥ ४ ॥ हे अने ते तुभ्यम् एताः समिध आहृताः । ताभि: समिद्भिस्त्वम्

प्रज्वलितो भव । ततः अस्मासु समिध आहितवत्सु आयुः जीवनं

धेहि । आचार्याय अस्मदुपाध्यायाय उपनयनकर्त्रे गायत्रीमदात्रे वेदाध्या- पकाय अमृतत्वम् अविनाशं च धेहि प्रयच्छ ॥ [ इति ] सप्तमेनुवाके षष्ठं सूक्तम् ॥ “हरिः सुपर्णः " " अयोजाला: ” “ पश्येम शरदः” इति एकर्चानां त्रयाणां सूक्तानां सूर्योपस्थाने लैङ्गिको विनियोगः ॥ तत्र प्रथमा ॥ हरि॑ सुप॒र्णो दिव॒मारु॑होचि॑षा॒ ये त्वा॒ दिप्स॑न्ति॒ दिव॑मु॒त्पत॑न्तम् । अ॑व॒ तां ज॑हि॒ हर॑सा जा॑त॑वे॒दोवि॑भ्यदु॒ग्रोचि॑षा॒ दिव॒मा रो॑ह सूर्य ॥ १ ॥ हरि॑ सुप॒र्णः । दिव॑म् । आ । अरुहः । अ॒र्चिषा॑ । ये । त्वा॒ । दिप्स॑न्ति । दिव॑म् । उत्ऽपत॑न्तम् । ing of De, the recitals of K K and the original reading of Os and the 'सो समि° f ill our authorities point to some such reading as ताभि॑र्वसो स॒मिद्भव ? PPJ त्वाम् । इत् । हुंसः । समूहत् । भव । Satyana's text स्त्वमिंद्रः समिद्भव. We read त्वमिद्धः withh Sayana, Comparing the pada-patha with the samhita we may say that the present pada-patha is more modern than the date when the samhita of the nineteenth kinda hecamne corrupted. १ A धे॒ह्यमृ॑त॒त्वमा॑ वे॒ह्यमृत॒मा॑° D धेय॒मृतं॒ त्वमा॑°. We with CK KR S VDCs. २ C D अ॒व॒तां R अ॒वतान्. Cs अवतान्. We with BK & D. ३ जात॑वे॒दो - भ्य॒थ्यो॑°. ABCDKK RV De Cs जातवेद॒ो बिभ्य॑दु॒प्रा॒° Pý J जा॒त॒ऽवे॑द॒ः । विभ्य॑त् । उग्रः (J originally उम्र ) । None of our sainhità authorities have ° दुग्ना°. We with Sáyana, and accents accordingly. 1 The Sarrdnukramani as well as our MSS. and Vaidikas make this consist of eight mantras. The former remarks : पश्येमेत्यष्टौ सौर्याः प्राजापत्या गायत्र्य इति. See note 1 at page ५४६.