पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ अथर्व संहिताभाष्ये चतुर्थी ॥ उत्तमो अ॒स्योष॑धीनामनङ्गान् जग॑तामिव व्याघ्रः श्वप॑दामिव । नर्या॑यं पुरुषो रिषत् । यस्तै परिब्रवीमि त्वा सायंप्रा॑त॒रयो॒ दिवा॑ ॥ ४ ॥ उ॒तऽत॒मः । अ॒सि॒ । ओष॑धीनाम् । अ॒न॒ड्वान् । जग॑तामऽइव । व्या॒घ्रः । श्वप॑दामऽइव || नद्ये । अ॒यम् । पुरु॑षः । रिषत् । यस्मै॑ । प॒रि॒िऽर्ब्रवीमि । त्वा॒ । सा॒यमऽमा॑तः । अथो॒ इति॑ । दिवा॑ ॥ ४ ॥ हे कुष्ठ त्वम् ओषधीनाम् इतरासां व्याधिनिर्हन्त्रीणां मध्ये उत्तमः उत्कृष्टतमसि । जन्मादिना उत्तमवम् उत्तरत्र वर्ण्यते । तत्र दृष्टान्तः । अनड्वान् अनोवहनसमर्थ: अनवान् । स यथा जगताम् गच्छतां प्रा- णिनां मध्ये उत्तमः । सर्वप्राण्युपभोगसाधनत्वात् । स यथा अत्यन्तं लो- कस्य उपकारकः एवं त्वमपीत्यर्थः । एवं शरीरपीडनेनापि उपकारकत्वेन उत्तमत्तम अनडुद्दृष्टान्तेन अभिधाय अतिक्रूरवीर्यवत्वेनापि उत्तमत्वं व्या- दृष्टान्तेन उपपादयति व्याघ्रः श्वपदामिवेति । व्यादाय हन्तीति व्याघ्रः श्वापदविशेषः । स च श्वपदाम् इतरेषां वृकादीनां मध्ये यथा क्रौर्येण उत्तमः एवं त्वमपि वीर्येण उत्तम इत्यर्थः । नद्यायम इत्यादि पूर्ववद् व्याख्येयम् ॥ पञ्चमी ॥ त्रिः शाम्॑भ्यो॒ अङ्गि॑रेभ्य॒स्त्रिरा॑दि॒त्येभ्य॒स्परि॑ । त्रिर्जातो विश्वदेवेभ्यः । स कुष्ठ वि॒श्वभे॑षजः । साकं सोमे॑न तिष्ठति । त॒क्मानं॒ सर्वे॑ नाशय॒ सर्वा॑श्च यातुधान्यः ॥ ५ ॥ PP J नघ 1. PP ऋत् । ३PPJ परि । ब्रवीमि । ४ R अंग॑रेभ्य॒° corrected to अ॑ग॑र॑येभ्यः॒°. V अङ्गि॑रेभ्य॒° and अङ्गि॑रेभ्य॒° A अंगिरयेभ्य° BCD K 3 Dc अ॑गरेयेभ्यः॒°, We with RV Cs PPJ. Shas another त्वं after मध्ये. 28 ° दृष्टांतत्वेन 3 See note 2 on mantra 3 at page ४३५.