पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ अथर्व संहिताभाष्ये अव॑ । तान् । ज॒हि॒ । हर॑सा । जा॒ऽवे॒दुः । वि॑भ्यत् । उ॒ग्रः । अ॒र्चिषा॑ । दिव॑म् । आ । रो॒ह॒ । सूर्य ॥ १ ॥ " हे सूर्य हरिः । तभो हरतीति हरिः । सुपर्णः सुपतनस्त्वम् अर्चिषा तेजसा दिवम द्युलोकम आरुहः । g रोहतेर्लुङि “कृमृहरुहिभ्यश्छ- न्दसि' इति लेरङ् । ङित्त्वाद् गुणाभावः ४ । दिवम् लोकम उत्पतन्तम् उद्गच्छन्तं त्वा त्वां ये शत्रवः मन्देहादयो दिप्सन्ति दम्भितुं तिरस्कर्ते प्रतिरोडुम इच्छन्ति तान् प्रतिबन्धकान् शत्रून हे जातवेदः जातैः प्राणिभिर्ज्ञायमान [ यद्वा ] जातानां प्राणिनां कर्माणि तत्कर्मफलं च जानन् । सायंकाले सूर्यस्यानावनुप्रवेशात् जातवेदः शब्देन सूर्यस्य व्य- वहारः । तथाविध त्वं हरसा शत्रुनिर्हारकेण तेजसा अब जहि यथा अवस्तात ते भवन्ति तथा घातयेत्यर्थः । ततः अबिभ्यत् शत्रुभ्यो भीतिम अकुर्वन् उग्रः उद्भूर्णबल: सन् हे सूर्य अर्चिषा तेजसा दिवम द्युलोकम आ रोह आतिष्ठ ॥ [इति] सप्तमेनुवाके सप्तमं सूक्तम् ॥ " अयोजालाः" इत्येकर्चस्य सूक्तस्य सूर्योपस्थाने लैङ्गिको विनियोगः ॥ तत्र प्रथमा ॥ अयो॑जाल॒ असु॑रा मा॒यिनो॑य॒स्मयैः पार्थैर॒ङ्किनो॒ ये चर॑न्ति । तांस्तै रन्धयामि॒ हर॑सा जातवेदः स॒हस्र॑ॠष्टिः स॒पत्ना॑न् प्रमृणन पाहि वज्रः ॥ १ ॥ अय॑ऽजालाः । असु॑राः । मा॒यिन॑ः । अय॒स्मयैः । पाशैः । अ॒ङ्कन॑ः । ये । चरन्ति । १ See foot-note ३ on the previous page. २ A B पाशैरङ्गिनो. We with CD KR Sv Dec Co. ३ A स॒हस्र॑भृष्टिः B स॒हस्र॑दः CRSVC स॒हस्र॑दृष्टिः, मैं स॒हस्र॑हुः D स॒ह॑स्र॑ह्रष्टः, D स॒हस्र॑रिष्टः changed to स॒हस्र॑ष्टिः J हृष्टिः | P°ष्टि । हृष्टिः . We with Sayana. AKK V De affe. P P J af 1. We with BC DRSC. 18 तत्कर्माणिकर्मफल for कर्माणि तत्कर्मफलं. 28 अवस्थाते for अवस्तात् ते. 1.