पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू० ६७.] ६११ एकोनविंशं काण्डम् | ५४५ तान् । ते । र॒न्धयामि॒ हर॑सा । जा॒त॒ऽवे॒द॒ः । स॒हस्र॑ऽॠष्टिः । स॒पत्ना॑न् । म॒ऽमृ॒णन् । पा॒हि॑ । वज्र॑ः ॥ १ ॥ " अयोजालाः । जालम् आनायः । अयोमयवागुरावन्तो मायिनः कु- टिला ये असुराः सुरविद्वेषिणः अयस्मयैः पाशैः । * " अयस्मयादी- नि च्छन्दसि' इति भसंज्ञत्वेन निपातनात् पदसंज्ञानिबन्धनरुत्वाभा - वः । एतादृशैः पाशैः अङ्किनः लक्षणवन्तः पाशहस्ताश्चरन्ति । सत्कर्मकारिणो हिंसितुम इति शेषः । तांस्तथाविधान् असुरान् हे जा- तवेदः ते तव हरसा तेजसा रन्धयामि । ४ रध्यतिर्वशगमने इति वयामि । पुरुषव्यत्ययो वा । रन्धय वंशयेति । स्वाधीनान् कृत्वा च सहस्रॠष्टिः । ॠष्ठिरायुधविशेषः । स- हस्त्रसंख्याकायुधविशेषयुक्तो वज्रः । ४ अर्शआदित्वाद् मत्वर्थीयः अच् वज्रवान् त्वं सपत्नान् शत्रून प्रमृणन् प्रकर्षेण हिंसन् यास्कः [नि० १०.४०] ४ । प्रत्ययः ४ । पाहि पालय अस्मान् उपस्थातृन् ॥ [इति ] सप्तमेनुवाकेऽष्टमं सूक्तम् ॥ “पश्येम शरदः शतम्” इति सूक्तस्य सूर्योपस्थाने लैङ्गिको विनियोगः ॥ पश्यैम शरदः शतम् ॥ १ ॥ जीवे॑म श॒रद॑ श॒तम् ॥ २॥ बुध्ये॑म श॒रद॑ श॒तम् ॥ ३ ॥ रोमे॑म श॒रद॑ः श॒तम् ॥ ४॥ पूषैम शरदः शतम् ॥ ५ ॥ भवेम शरदः शतम् ॥ ६ ॥ तपांठस्तु ॥ पश्ये॑ । । श॒रद॑ । श॒तम् ॥ १ ॥ जीवे॑म | शरद॑ । श॒तम् ॥ २ ॥ बुंध्यैम । श॒रद॑ । श॒तम् ॥ ३ ॥ रोम । श॒रद॑ । श॒तम् ॥ ४ ॥ पूषैम । श॒रद॑ । श॒तम् ॥ ५ ॥ भवेम । शरदः । शतम् ॥ ६ ॥ १ See foot-note ३ on the previous page. 3 ABCDKR 3 VDC बुद्धैम. K बुधै here up to the end of the kinda the MS. 1 $ reads a before एतादृशैः. 2 S' वेशेति. 3 S' युक्त" for °युक्तो. २ See foot-note on the previous page. Cs बुधैम. PP बुद्धैम । J बुधैम 1. From P does not accentuate. ६९