पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ अथर्व संहिताभाष्ये भूये॑म श॒रद॑ः श॒तम् ॥ ७ ॥ भूय॑सः श॒रद॑ः श॒तत् ॥ ৮•॥ भूम । श॒रद॑ । श॒तम् ॥ ७ ॥ भूँय॑सीः । श॒रद॑ । श॒तात् ॥ é ॥ हे सूर्य त्वां शरदः शतम् शतसंख्याकान् संवत्सरान् पश्येम अत एव शतं शरदो जीवेम । बुध्येम ।

  • व्यत्ययेन परस्मैप-

दम ४ । बुध्येमहि कार्यजातम् । रोहेम उत्तरोत्तरं प्ररूढाः प्रवृद्धा भवेम । पूषेम [ शत] संवत्सरपरिमितकालपर्यन्तं पुष्टिं लभेमहि । पुष्टौ । भौवादिकः ४ । ४ पूष भवेम । भवनं संभवनम् । पुत्रादिप्रवाहेण आ- संभूताः स्याम । भूयेम भूयास्म । इति भवनम् आशास्यते । शीर्लिङि छान्दसी रूपसिद्धिः ४ । भूयसीः न केवलं शतसंख्याकाः शरदः भूयसी: अधिकाः शरदः अनेककालपर्यन्तम् । ध्वनी: ०" इति सर्वत्र द्वितीया ॥ [इति ] सप्तमेनुवाके नवमं सूक्तम् ॥ " "काला- 66 अव्यसश्व " इति एक सूक्तं श्रौतस्मार्तसकलकर्मादौ जपेत् उपाक- र्मणि च । सूत्रितं हि । “अभिजिति शिष्यान् उपनीय ” इति प्रक्रम्य 'अव्यसश्च [१९. ६t.] इति जपित्वा सावित्रीम् ब्रह्म जज्ञानम् [ ४.१.१] इत्येकाम त्रिषप्तयं [११] च पच्छो वाचयेत्” इति [ कौ० १४.३] ॥ तपाठस्तु ॥ " अव्य॑सश्च॒ व्य॑च॑सश्च बिल॑ वि ष्यामि मायया । ताभ्या॑मुद्धृत्य॒ वे॑द॒मथ॒ कर्म॑णि कृण्महे ॥ १ ॥ १ A CDR C+ भूय॑सी श॒रद॑ः श॒रद॑ः changed to भूर्यासी श॒रदं: So all our authorities. Sayana's text: शतम्. ३ ACR व्यचिसच॒ Pē षिऽअंचसः । J वि॒ऽअच॑सः । We with BDKK SV De C. BCK KRS VCs . PẺ बिष्यांमि ।. We with D DJ B°स॒द्धृत्य॒ वेद॑मथ॒ Š°सु॒द्धृत्य॑ वे॒दमथ॒ Cs °मु॒द्धृत्य॑ वे- दुमथ्. We with A C DK KRVDC. ६ARS कृण्महै. Do कृण्महे changed to कृष्मद्दे. We with B C D V Cs and PÉ J. KK V भूर्यासी श॒रद॑ः Š भूय॑स॒ी शरदः De भूर्यसी PÉ J भूय॑सी ।. We with Sayama's text. ५ 3 I Siyana's text does not divide this hymn into eight portions but gives it as one

mantra. See note 1, page ५४३ 28 repeats शरद: before संवत्सरान्. 38' इत्येतेषा.