पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४८ 66 अथर्वसंहिताभाष्ये 'जीवा स्प" इति पञ्चमन्त्रात्मकेन सूक्तेन आयुष्कामः अनिराचम्य आत्मानम् अनुमन्त्रयेत । सूत्रितं हि । “शुद्धा न आपः [ १२, १.३० ] " इति निष्ठीव्य जीवाभि: [ १९. ६९, ७० ] आचम्य एहि जीवम् [४.९] " इत्याजनमणि बध्नाति" इति [ कौ० ७.९] पाठस्तु ॥ जीवा स्य॑ जीव्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ १ ॥ जीवाः । स्य॒ । व्यास॑म् । सर्व॑म् । आयु॑ः । जीव्या॒ासम् ॥ १ ॥ उ॑प॒जीवा स्योप॑ जीव्यासं॒ सर्व॒मायु॑जी॒व्यासम् ॥ २ ॥ उपजीवाः । स्य॒ । उप॑ । जीव्यासम् । सर्व॑म् । आर्युः । जीव्यासमम् ॥ २ ॥ संजीव स्य॒ सं व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ ३ ॥ समंऽजवा॑ः । स्य॒ । सम । व्य॒स॒म् । सर्व॑म् । आयु॑ः । जीव्यासम् ॥ ३ ॥ जीवला स्य॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ ४ ॥ जीव॒लाः । स्य॒ । जी॒व्यास॑म् । सर्व॑म् । आर्युः । व्यासम् ॥ ४ ॥ । इन्द्र जीव सूर्य जीव देवा जीव जीव्यास॑म॒हम् । सर्वमायुर्जीव्यासम् ॥ १ ॥ इन्द्र॑ । जीवं । सूर्ये । जीव॑ । देवः । जीवा॑ः । जी॒व्यास॑म् । अ॒हम् । 1 सर्व॑म् । आर्युः । जीव्या॒ासम ॥ १ ॥ निगदव्याख्यातम् इदम् । इन्द्र जीव सूर्य जीव देवा जीवा इति मन्त्रे समाम्नाता इद्रसूर्यदेवाः संबोध्यन्ते । हे इन्द्रादयो यूयं जीवाः जीवनवन्तः ABC KRS VDCs उपं जीवा स्थाप॑ जी°. Dउप॑ जीवा स्थोप॑ जी, PJ उपे । जीवाः । स् । उप॑ जी॒व्यास॑म् । ( J जीव्यासम् changed to जीव्यास॑म् । ). P उप । जीवाः । स्थ। उप । जीव्यासम् 1. We with Dad J. २ P wants accents. PJ जीव्यास॑म् I J once real जीव्यासम्- 3 ABDKKR VCS संजीवा एवं संजीव्या॑ (C9 संजीव्यासं). C संजीवा स्य॑ जा॒ध्यासं॒. $ very corrupt in accents, reading संजीवा स्यं सं॒जीव्यलं. De संजीवा स्य॒ संजीव्यासं changed to संजीवा एवं संजीव्यासुं. PJ सम् ऽजीवाः । स्य । स॒म् ऽजी॒व्यास॑म् ( J सम् ऽजीव्यास॒म् । ) ४ BDS इन्द्रं जीव सूर्य जीव ( है जीव ). C इन्द्र जीव सूर्य जीव॑. We with KKR VDCs.