पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५४ अथर्वसंहिताभाष्ये स्यात्र द्रष्टव्या । तादृश इन्द्रत्वा त्वाम् । " आमन्त्रितं पूर्वम अ- विद्यमानवत्" इति पूर्वस्य अविद्यमानवत्त्वेन पदात् परत्वाभावेपि अ- नुदात्तस्त्वादेशश्छान्दसः ४ । are वाम् । वृषभम् कामानां व- र्षितारं वयं यजमानाः सोमे सुते अभिषुते सति तत्पानार्थे हवामहे आह्वयामः । * ह्वे स्पर्धायां शब्दे च । शपि " बहुलं छन्दसि' । स तादृशः अस्माभिराहूतस्त्वं मध्वः मधुरर- इति संप्रसारणम् " सस्य अन्धसः अन्नस्य सोमलक्षणस्य । एकदेशम् इति शेषः । अथ वा मध्वः मधु अन्धसः अन्धः अन्नं सोमलक्षणम् । कर्तव्यम्” इति कर्मणः संप्रदानत्वात् “ चतुर्थ्यर्थे बहुलं षष्ठीष्ट । पाहि पिव ॥ द्वितीया ॥ मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जन॑ः ॥ २ ॥ रु॑तः । यस्य॑ । ह । ये॑ । पाथ । दि॒वः । वि॒ऽम॒हसः । सः। सु॒ऽगो॒पात॑मः । जन॑ः ॥ २ ॥ ४ “क्रियाग्रहणं छन्दसि ” इति " हे विमहसः विशिष्टेन अतिशयितेन महसा तेजसा युक्ताः । देवेषु मध्ये एषाम् अतिशयितवीर्यत्वात् । हे मरुतः । म्रियन्ते प्राणिन एभि - रिति मरुतः । प्राणात्मकस्य वायोर्निर्गमे सति प्राणिनां मृतिः प्रसिद्धैव । अथ वा म्रियन्त इति मरुतः । इन्द्रेण अदित्या उदरं प्रविश्य एको- नपञ्चाशद्वा खण्डितत्वात् तादृशा एतत्संज्ञया प्रसिद्धा देवा यूयं यस्य हि यस्य खलु यजमानस्य क्षये देवानां निवासस्थाने यागगृहे । निवासे " "क्षयो इति आद्युदात्तत्वम 8 । दिवः द्योतमानाद् युलोकाद् अन्तरिक्षाद् आगत्य । "ऊडिदम्" इत्यादिना विभक्तेरुदात्त- त्वम् । पाथ पिब । सोमम् इति शेषः । स खलु जनः य- जमानः सुगोपात्तमः अतिशयेन गोपायितृतमः लोके ये गोपायितारः स्वा- 1S' कीदृशं त्वा त्वाम् 25 वर्षयितारं 35 दिवः दिवो द्यो° for दिवः द्यो.