पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५६ अथर्वसंहिताभाष्ये तत्र प्रथमः प्रैषः ॥ म॒रुतः॑ पु॒त्रात् सु॒ष्टुभ॑ स्व॒का॑ह॒तुना॒ सोमे॑ पिबतु ॥ १ ॥ म॒रु॑त॑ः । त्रात् । सु॑ऽस्तुभ॑ः । सु॒ऽअ॒र्कात् । ऋ॒तुना॑ । सोम॑म् । पि॒तु ॥ १ ॥ । - । मरुतः एतन्नाम्ना प्रसिद्धा देवाः पोत्रात पोतुः कर्म पोत्रम् तस्मात् । तत्कृताद् यागाद् इत्यर्थः । कीदृशात् । सुष्टुभः । ४ स्तोभति स्तु- तिकर्मा । शोभनस्तो भोपेतात् तथा स्वर्कात सुष्ठु अर्च्यते देवः अ- नेनेति स्वर्कम तस्मात् स्वर्चनात् । यद्वा सुष्टुभः । अत्र स्तोभशब्देन स्तोमोपेतं स्तोत्रम् उच्यते । शोभनस्तोत्रोपेतात् । स्वर्कात् । अर्च्यन्ते एभिरिति अर्का मन्त्राः । शोभनमन्त्रोपेतात् । शोभनशस्त्रोपेताद् इत्य- र्थः । एवंभूतात् पोतुर्यागाद् ऋतुना सह सोमम् अभिषवादिसंस्कारो- पेतं सोमरसं पिबतु पिवन्तु । वचनव्यत्ययः ॥ द्वितीयः ॥ अ॒ग्निराग्नी॑धात् सु॒ष्टुभिः॑ स्व॒र्काह॒तुना॒ सोमे॑ पिबतु ॥ २ ॥ अ॒ग्निः । आग्नी॑धात् । सु॒ऽस्तुभ॑ः । सु॒ऽअ॒र्कात् । ऋ॒तुना॑ । सोम॑म् । पि॒ बतु ॥ २ ॥ इति अग्निः अङ्गनादिगुणविशिष्टो देवः आनीयात् । अग्निम् अग्नीत् । स एव आग्नीधः एतन्नामा ऋत्विक् । तत्कर्मापि आग्नीधम । या अग्नीधः कर्म आनीम् । तस्माद् भ्रात् । शिष्टं पूर्ववद् व्याख्येयम् ॥ १ BBCD KR $ VDC Cs मरु॑तः पोत्र मरुतः पौत्रात्सुष्टुभः स्वर्कातुना सोमं पिबतु PPJCr मरु॑तः । पोत्रांत् 1. Sayana's text : Dores मéतः point to an older reading पिब- BBCDKKRS V De Cs fag: and PPJCs here and in the tollowing mantras. We with Sáyapa. ३ BBCDKKR 3 VDCs स्व॒र्गात् anil P É J Cr स्वःऽगात्, here and in the following mantras. We with Sayapa. ४ BBC DK KRS VDCs ° रानीघा P Cr आग्नीधात् ।. We with PJ. 1 S' इंधत.