पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू° ३. ] ६१९ विंशं काण्डम् | ५५७ तृतीयः ॥ इन्द्रो॑ ब्र॒ह्मा ब्राह्म॑णात् सु॒ष्टुभेः स्व॒का॑ह॒तुना॒ सोमे॑ पिबतु ॥ ३ ॥ इन्द्र॑ः । ब्र॒ह्मा । ब्राह्म॑णात् । सुऽस्तु॑र्भः । सु॒ऽअ॒त् । ऋ॒तुना॑ । सोम॑म् । पितु ॥ ३ ॥ इन्द्रः परमैश्वर्यादिगुणयुक्तो देवः स एव ब्रह्मा । बृहत्त्वाद् बृंहण- त्वाच्च । इन्द्रस्य ब्रह्मात्मना स्तुतिः “इन्द्रो ब्रह्मेन्द्र ऋषिः " [ॠ . १६. ७ ] इत्यादिमन्त्रवर्णाद् अवगन्तव्या । ब्राह्मणात् । अत्र ब्राह्मणश- ब्देन ब्राह्मणाच्छंस्याख्य ऋत्विग् अभिधीयते । तत्कृतं कर्मापि ब्राह्मणम् इत्युच्यते । यवा अत्र ब्रह्मशब्देन ब्राह्मणाच्छंसी निर्दिश्यते । तत्कर्म श- स्त्रयागलक्षणं ब्राह्मणम् तस्मात् । शिष्टं पूर्ववत् ॥ अथ चतुर्थः ॥ दे॒वो अ॑विणो॒दाः पि॒त्रा॑त् सु॒ष्टुभः स्व॒का॑ह॒तुना॒ सोमं पिबतु ॥ ४ ॥ दे॒वः । द्रवि॑ण॒ःऽदाः । त्रात् । सुँऽस्तुभ॑ः । सु॒ऽअ॒र्कात् । ऋ॒तुना॑ । सोम॑म् । पिबतु ॥ ४ ॥ द्रविणोदाः । द्रविणं हिरण्यादिलक्षणं धनं बलं वा । तद् ददाती - ति द्रविणोदाः एतन्नामको देवः । अस्य धनदातृत्वम् " द्रविणोदा द- दातु नो वसूनि " [ ऋ० १.१५.४] इत्यादिमन्त्रान्तरेषु धनप्रार्थनाविष- यतया प्रसिद्धम् । दक्षिभ्याम् इनन [ उ०२.५० ] इति इनन्म- ययान्तो द्रविणशब्दः ४ ॥ [ इति ] द्वितीयं सूक्तम् ॥ ज्योतिष्टोमादिषु प्रातः सवने ब्राह्मणाच्छंसिशस्त्रे “आ याहि " इति प- ञ्च सूक्तानि विनियुक्तानि । तत्र 'आ याहि सुषुमा हि ते" इत्यांद्यौ १ See note २ or mantra १. ३ Kee note ३ on mantra १. ३ BBCDKKR 3 V De C9 PÉ J Cr पोत्रत्. ४ See note २ on mantra १. ५ See note ३ on juantra १. 1 S' गृहणत्वाश्च. 28/ इत्यादी.