पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ ८८ अथर्वसंहिताभाष्ये तृचौ स्तोत्रियानुरूपौ । “अयमुत्वा विचर्षणे " इति सप्तर्च : “इन्द्र त्वा वृषभं वयम्" इति नवर्चश्व शंसनीयाः उक्थमुखम् इति व्यवह्रियन्ते । 'उद्वेदभि" इति तिस्र ऋचः पर्यास इत्युच्यते । अत्रोतमा परिधानी- या । सूत्रितं हि । 'आ याहि सुषुमा हि ते [२००३] आ नो याहि “सुतावत: [ २०.४] इति स्तोत्रियानुरूपौ । अयमुत्वा विचर्षणे [ २०.५] " 66 ८८ 66 ' इत्युक्थमुखम् । उबेदभि श्रुतामघम् [२००७] इति पर्यासः । उत्तमा 'परिधानीया । त्रिः प्रथमां त्रिरुत्तमाम् अन्वाह । अर्धर्चर्शस्य गन्तं 'प्रणवेनोपसंतनोति" इति [वै० ३.११] ॥ तत्र प्रथमा ॥ आ यहि सुषुमा हि त इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् । एदं ब॒र्हिः स॑दा॒ मम॑ ॥ १ ॥ आ । यह । सुसु । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् । आ । इदम् । बर्हिः । स॒द॒ः । मम॑ ॥ १ ॥ । इन्द्र परमैश्वर्यादिगुणविशिष्ट त्वम् आ याहि आगच्छ । किमर्थम आगमनम् इति तत्राह । ते त्वदर्थं सोमं सुषुमा हि अभिषुतवन्तः ख- लु । ४ षुञ् अभिषवे । “ बहुलं छन्दसि ” इति शपः क्षुः । “हि च sir foघातप्रतिषेधः । सुषुमा हि त इत्यत्र छान्दसः सांहितिको दीर्घः । इमम् अभिषुतं सोमं पिब पानं कुरु । इदम् आस्ती- र्ण बहिः आ सदः आसीद | लेटि अडागमे इतश्च लोपे च कृते रूपम् ॥ द्वितीया ॥ आ त्वा॑ ब्रह्म॒युजा॒ हरी वर्हतामिन्द्र केशिना । उप॒ ब्रह्मणि नः शृणु ॥ २ ॥ आ । । ब्र॒ह्म॒युज । हरी इति॑ । वह॑ताम् । इन्द्र । केशिन । उप॑ । ब्रह्मणि । न॒ः । शृणु ॥ २ ॥ । 18 अन्वाहार्धर्चशः ऋगंत. We with the Vaitana.