पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० ५.] ६२१ विंशं काण्डम् | ५६१ सर्वाण्यङ्गानि हस्तपादादीनि वि धावतु तत्तन्नाडीषु सर्वत्र प्रवहतु 1 अ - तस्त्वं मधु मधुवत् स्वादुतरं सोमरसं जिह्वया रसनया गृभाय गृहा- ग्रहेः "छन्दसि शायजपि " इति नः शायजादेशः । संप्र- ण । " सारणं च । “ हग्रहोर्भ:" इति भत्वम् ४ ॥ तृतीया ॥ स्वा॒दुष्टि॑ अस्तु सं॒सुते॒ मधु॑मान् त॒न्वे॒ तव॑ । सोम॒ शर्म॑स्तु॒ ते हृदे ॥ ३ ॥ स्वादुः । ते । अ॒स्तु । समऽसुर्दे । मधु॑मन् । त॒न्वे । तवं । 1 सोम॑ । शम् । अ॒स्तु॒ । ते॒ । हृदे ॥ ३ ॥ हे इन्द्र संसुदे सम्यक् सुष्ठु दात्रे । अत्र सम् इत्यनेन दानस्य सु- करत्वम् अभिधीयते । सु इत्यनेन च दानविषयस्य धनादेः प्राशस्त्यं ब- हुलं च विवक्ष्यते । तादृशाय ते तुभ्यं मधुमान् माधुर्योपेतः सोमः अ- स्माभिर्दीयमानः स्वादुरस्तु स्वदनीयोस्तु । अनन्तरं च स सोमः तव त- न्वे शरीराय । बलकार्यस्त्विति शेषः । अथ वा शम् अस्तु इत्येतद् अ- त्राप्यन्वेतव्यम् । तव शरीराय सुखकरं भवत्वित्यर्थः । तथा ते हृदे - दयाय च शम अस्तु मनसे सुखकरं भवतु । मत्तत्ततक्षुः ष्वन्तः पादम् ” इति सकारस्य षत्वम् । ८८ इति चतुर्थ सूक्तम् ॥ स्वादुष्ट इति । "यु- ततः ष्टुवम् ॥ 'अयमु त्वा विचर्षणे " इत्ति सप्तर्चस्य विनियोग उक्तः ॥ तत्र प्रथमा || अ॒यमु॑ त्वा विचर्षणे जनी॑रवा॒भि सं॒वृ॑तः । सोम॑ इन्द्र सर्पतु ॥ १ ॥ अ॒यम् । ॐ इति॑ त्वा । विचर्षणे । जनीः इव । अभि । समवृतः । । सोम॑ः । इन्द्र॒ । सर्पतु ॥ १ ॥ K. We with BBCK DRSV. ७१