पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६४ अथर्व संहिताभाष्ये षष्ठी ॥ शाचि॑िग॒ शाचि॑पूजना॒यं रणाय ते सुतः । आखण्डल से ॥ ६॥ · शाचिगों इति शाचिगो । शाचि॑ऽपूजन । अ॒यम् । रर्णाय । आर्खण्डल । प्र । हूयसे ॥ ६॥ । सुतः । हे शाचिगो । शाचयः प्रत्यानेतुं शक्ता गावो यस्य स शाचिगुः । पणिभिरपहृतानां गवां प्रत्यानेतृत्वमसिद्धेः । तथा शाचिपूजन । पूज्यते एभिरिति पूजनानि स्तोत्राणि । शाचीनि शक्तानि स्तुत्यविषयगुणप्रकाश- कानि स्तोत्राणि यस्य स शाचिपूजनः । तस्य संबोधनम् । मन्त्रितं पूर्वम् अविद्यमानवत्" इति पूर्वस्य अविद्यमानवत्वेन पादादित्वा- । हे उक्तगुणविशिष्ट इन्द्र रणाय । "आ- मकार- निघाताभावः लोपश्छान्दसः । रमणाय रमणीयाय ते तुभ्यम् । यद्वा ते तव रणाय रमणाय क्रीडनाय अयं सोमः सुतः अभिषवादिना संस्कृतः । तस्मात् कारणात् हे आखण्डल आ समन्तात् खण्डयति शत्रून इति आखण्डलः । शत्रुहिंसक इन्द्र त्वं महूयसे प्रकर्षेण आह्वानविषयः क- रिष्यसे सोमपानार्थम् अस्माभिराहूयसे । ४ आखण्डलेति । आडू- air as खडि भेदने इत्यस्माञ्चौरादिकाद्धातोः मङ्गेरलच् [ उ° ५.७० ] इत्यत्र बाहुलकाद् अलच् प्रत्ययः । आमन्त्रिताद्युदात्तः ४ ॥ यः । सप्तमी ॥ यस्तै शृङ्गवृषो नपा॒त् मण॑पात् कुण्डपाय्य॑ः । न्य॒स्मिन् दध॒ आन॑ः ॥ ७ ॥ । ते । शृङ्गऽवृषः षः । न॒पा॒त् । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कुण्डॆऽपाय॑ः । नि । अस्मिन् । दुधे । आ । मनः ॥ ७ ॥ हे शृङ्गवृषो नपात् शृङ्गवृणनामा कश्चिद् ऋषिः तस्य न पातय- ति कुलम् इति नपात् पुत्रः । तस्य संबोधनम् । यद्वा शृङ्गवद् उन्न-