पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ अथर्वसंहिताभाष्ये 66 त्राह । मधोर्धाराभिरिति । यस्माद् मधोः मधुरस्य सोमस्य धाराभिः अज्यसे आद्रक्रियसे । हूयस इत्यर्थः । अपेक्षितस्य फलस्य अभावे हो- मस्य का प्रसक्तिरित्यत्राह । हे इन्द्र त्वादातमित् त्वया दातव्यमेव यशः 'अस्ति त्वादातम् अद्रिवः" इत्यमुं मन्त्र- अन्नम् । अस्तीति शेषः । भागं व्याचक्षाणेन यास्केन त्वया नस्तद् दातव्यम् [ नि० ४ ४] इति हि ४दैप् वादाशब्दो व्याख्यातः । यद्वा त्वादातम् त्वया शोधितं यशोस्ति । शोधने । सत्यपि पकारे 'नानुबन्धकृतम् अनेजन्तत्वम्" इत्येजन्त ए- " आदेचः” इति आत्त्वम् । अस्मात् कर्मणि क्तः । " दाधा घ्वदाप्" इत्यत्र अदाम् इति प्रतिषेधेन घुसंज्ञाया अभावाद् " दो दद् घोः " इति दद् आदेशो न भवति । वेति युष्मच्छब्दस्य कर्तृकरणे कृता बहुलम् " इति समासः । वायम् । तत: तृतीया । मणि " इति पूर्वपदप्रकृतिस्वरः ४ ॥ सप्तमी ॥ अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रो॑ सचन्ते॒ अक्षि॑ता । पि॒ली सोम॑स्य वावृ॒धे ॥ ७ ॥ अ॒भि । द्यु॒म्नानि॑ । व॒निन॑ः । इन्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता । पि॒त्वी । सोम॑स्य । व॒वृ॒धे॒ ॥ ७ ॥ " 'तृतीया क- [वंनिनः देवान संभजमानस्य यजमानस्य ] द्युम्नानि द्योतमानान्य- नानि सोमलक्षणानि । ४ द्युम्नं द्योततेर्यशो वान्नं वेति यास्कः [ नि०५,५] | घुम्नानि विशेष्यन्ते । [ अक्षिता ] अक्षितानि अ- क्षीणानि अतिप्रभूतानि इन्द्रं देवम् अभि सचन्ते अभितः संगच्छन्ते । स च इन्द्रः सोमस्य प्रभूतस्य । अंशम् इति शेषः । अथ वा सोम- स्य सोमं पीत्वी पीत्वा । 8 पा पाने इत्यस्मात् त्वाप्रत्ययस्य व्यादयश्च" इति निपातनात् त्वीभावः । ना ईत्वम् । प्रत्ययस्वरः । 66 "ना- 'घुमास्यागापा" इत्यादि- वावृधे प्रवृद्धो भवति ॥ 15 या for स्वया. ? 8 omits the text from घुम्नानि and that part of the com uentury which is conjectumlly restored and enclosed in brackets.