पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ है अथर्व संहिताभाष्ये तत्र प्रथमा ॥ इन्द्र॑ ऋतुविदं सुतं सोमं हर्य पुरुष्टुत । fuer वृ॑षस्व तातृपिम् ॥ ४ ॥ इन्द्र॑ । ऋतुऽविर्दम । सुतम् । सोम॑म् । हुर्ये । पु॒रु॒ऽस्तु॒त॒ । पिब॑ । आ । वृ॒ष॒स्व॒ । ततृ॑पिम् ॥ ४ ॥ 1 पुरुष्टुत बहुभिर्बहुप्रकारं वा स्तुत इन्द्र ऋतुः प्रज्ञा भवति [ तस्या लम्भकम् ] | अथवा ऋतोरेव ज्योतिष्टोमादेर्लम्भकं साधकं सुतम् अ- भिषुतं ततृपिम् तर्पकं सोमं [ हर्य कामय । ४ ततृपिम् इत्यत्र ] 'आहगमहन " इति विहितः ["छन्दसि सदादिभ्यो दर्शनात्" इति किन् ] ४ । [ पिब । अपि च आ वृषस्व ] जठरे सिञ्च । पिबेत्यनेन उक्त एवार्थः पुनरनेन अभिहित: पानस्याधिक्याभिधानाय । व्याख्याते- यम अस्मिन्नेवानुवाके [ ६.२] ॥ अथ द्वितीया || ए॒वा पा॑हि म॒ला मन्द॑नु॒ त्वा युधि ब्रह्म॑ वावृधस्वोत गीर्भिः । आ॒विः सूर्य॑ कृणुहि पि॒षो॑ ज॒हि शत्रूर॒भि गा इ॑न्द्र तृन्धि ॥ १ ॥ ए॒व । पा॒हि॒ । म॒नऽथा॑ । मन्द॑तु । वा॒ । श्रुधि । ब्रह्म॑ । व॒वृधव॑ । उ॒त । गीःऽभिः । आ॒विः । सूर्य॑म् । कृ॒णुहि । पि॒हि । इष॑ः । जहि । शत्रून । अ॒भि । गाः । इ॒न्द्रः॑ । तृ॒न्ध ॥ १ ॥ हे इन्द्र था । मलम् इति पुराणनाम । पूर्व यथा अङ्गिरःप्रभृ- तीनां सोमयागे सोमम अपाः । इति इवार्थे थाल् प्रत्ययः ४ ।

  • “प्रत्नपूर्वविश्वेमात् थाल् छन्दसि "

एव एवम् अस्मदीयमपि सोमं पाहि पिब । स च पीतः सोमः त्वा त्वां मन्दतु मदयतु । तदर्थम् अस्म- दीयं ब्रह्म मन्त्रात्मकं स्तोत्रं त्रुधि शृणु । * “ श्रुशृणुपृकृवृभ्यश्छन्द- 66 IS reads the words हे पुरुघुत बहुभिः बहुप्रकारं वा स्तुत इन्द्र after सुतम् अभिषुतं after which it inserts स्वा च besides.