पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ३९. ] ५४३ एकोनविंशं काण्डम् । अष्टमी ॥ यत्र॒ ना॑व॑म॒भ्रंश॑नं॒ यत्र॑ हि॒मव॑तः॒ शर॑ः । तत्रामृत॑स्य॒ चक्ष॑णं ततः कुष्ठ अजायत । स कुष्ठों वि॒िश्वभे॑षजः साकं सोमे॑न तिष्ठति । त॒क्मानं॒ सर्वे॑ नाशय॒ सर्वा॑श्च यातुधान्यः ॥ t ॥ यत्र॑ । न । अ॑त्र॒ऽम॒भ्रंश॑नम् । यत्र॑ । हि॒मव॑तः । शिर॑ः । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । तत॑ः । कुष्ठेः । अ॒जायत॒ । सः । कुष्ठ॑ः । वि॒श्वभे॑षजः । सा॒कम् । सोमे॑न । तिष्ठति । त॒क्मान॑म् । सर्व॑म् । ना॒शय॒ । सर्वा॑ः । च॒ । या॒तुऽधा॒न्यः ॥ ४ ॥ । ४३९ यत्र लोके नावमभ्रंशनम् तत्रस्थानां सुकृतिनाम अवाङ्मुखमभ्रंशो नास्ति । यत्र च हिमवतः एतन्नाम्नः पवर्तस्य शिरः । हिमवच्छिरः प्र- देश एव स्वर्गभूमिरिति प्रसिद्धिः । तत्रामृतस्येत्यादि पूर्ववत् ॥ नवमी ॥ य॑ त्वा॒ वेद॒ पूर्व॒ इक्ष्वा॑यो॒ यं वा कुष्ठ काम्यः । यं वा व॑सो॒ यमात्स्य॒स्तेनासि॑ वि॒श्वभे॑षजः ॥ ९ ॥ यम् । वा॒ वेद॑ । पूर्वैः । इक्ष्वकः । यम् । वा॒ त्वा॒ । कुष्ठ । काम्यैः । यम् । वा । वसः । यम् । आत्स्य॑ः । तेन॑ । असि । विश्वऽभैषजः ॥९॥ हे कुष्ठाख्यौषधे यस्माद् यं प्रसिद्धं त्वा त्वां पूर्व: पुरातन इक्ष्वाकूं राजा वेद सर्वव्याधिहन्तायम् इति ज्ञातवान् । यस्माद् यं वा यं च हे कुष्ठ काम्यः कामपुत्रो वेद सर्वौषधिरूप इति ज्ञातवान् । PP J अवं । 5. We with Sayana. KR $ VDC Cs इष्वा° ( changed from real in S ). PP इवांक: 1. We with A B CDJ. ABCRS वसो. D वसो changed to वासो. DK KVCS वासो PÉ वा- सः। J वर्क्सः | changed from वासः ।. ५RC यमाछ°. ६ PJ वेद् 1. We with P. P काम्या : 1. We with PJ. १ D नावे:. We with ABC KKR $ Do Cs. ४ 1 Sayana's text: इक्ष्वाको यं वा &c.