पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० अथर्व संहिताभाष्ये यस्माद् यं यमस्यः यमस्य आस्यमिव आस्यं यस्य स तादृशो [वसः ] एतन्नामा देवो वेद । तेन कारणेन त्वं विश्वभेषजोसि विश्वव्याधिनिमों- चको भवसि सकलभेषजात्मको वासि ॥ दशमी ॥ शीर्षलो॒कं तृ॒तीय॑कं॒ सद॒न्द॑र्यश्च॑ हाय॒नः । Feart विश्वधावीर्याधराञ्चं परा॑ सुव ॥ १० ॥ शी॑र्व॒ऽलो॒कम् । तृ॒तीय॑कम् । स॒द॒म्ऽदिः । यः । च॒ । त॒क्मान॑म् । वि॒श्वधाऽवी॒र्य॒ । अ॒ध॒राञ्च॑म् । परा॑ सु॒व॒ ॥ । 1 य॒नः । १० ॥ हे कुष्ठ तृतीयकम भूलोकापेक्षया तृतीयं लोकं द्युसंज्ञकं तव शीर्ष शिर आहुः । द्युलोके प्रथमम् उत्पन्नत्वाद् भूमिष्ठस्यापि तृतीयलोकप- र्यन्तव्याश्च । यश्च हायनः कालस्तवावस्थानावलम्बनः । स कीदृशः । सदन्दि: । सदम इत्यव्ययं सदेत्यस्यार्थे । सदा रोगाणां खण्डयिता । ताङहिमोपेतस्त्वं विश्वधावीर्यम् विश्वतो व्यासामर्थं तक्मानम् रोगम अधराञ्चम् अवागञ्चनं यथा भवति तथा परा सुव निकृष्टं प्रेरय । ना- शयेत्यर्थः ॥ ८८ [इति ] पञ्चमेनुवाके षष्ठं सूक्तम् ॥ ' यन्मे छिद्रम्" इति सप्तमं सूक्तम् । तस्यं [पवित्रनाशनिमितप्राय- वित्ते आज्यहोमे विनियोगः । तद् उक्तं परिशिष्टे समुच्चयप्रायश्चित्तप्रकरणे । " अथ पवित्रे प्रणश्यति कर्ममध्यात् प्रमादतः । 66 66 'अन्यं द्वित्वानुमन्त्रयेत कर्मशेषम् उपक्रमेत् । यन्मे छिद्रम १९.४०.१ पुनर्मैलिन्द्रियम् ७.६९ मा “न आपो मेधाम १९.४०.२ मा नो मेधाम १९.४०.३ माँ नः पी- A B सदी RS Cs सइंडि°. We with CDKKR VDC. ACDS विश्वर्धा. We with BK KRV. Sayapa's text: विश्वधावीर्याधरांचं. ३ तृतीयकम् ।. P 1 So Sáyana's text which is : यं वा वसो य° 28' व्याप्तं. 3S has a blank space for about ten letters after तस्य May it be that Sayana meant to insert the necessary preface at a subsequent revision but forgot to do so?