पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ अथर्व संहिताभाष्ये अष्टमी ॥ सत्रासाहुं वरेण्यं सोदां स॑स॒वा॑सं॒ स्व॒र॒पश्च॑ दे॒वीः । स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॒ मद॒न्त्यनु॒ धीर॑णासः ॥ ८ ॥ साम । वरेण्यम् । सहुः ऽदाम् । सस॒वांस॑म् । स्वः । अपः । च । दे॒वीः । स॒सात॑ । यः । पृथि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् म॒द॒न्ति॒ । अनु॑ । धीरेणासः ॥ ६ ॥ सत्रासाहम् । सह त्रायते स्वामिनम् इति सत्रा सेना । शत्रुसेनाया अभिभवितारम् अथ वा सत्रासहम एकमयत्नेनैव शत्रुसेनाया अभिभ- वितारम् । ४ षह मर्षणे । छान्दस उपधावृद्ध्यभावः । कृदुत्तरपदम- कृतिस्वरेण मध्योदात्तः ४ । वरेण्यम् सर्वैः स्वस्वफलार्थिभिर्वरणीयं सेवनीयं सहोदाम् । सह इति बलनाम । बलस्य दातारम् तथा स्वः स्वर्गस्य देवी: देवनशीला अपच ससवांसम् । ४ वन पण संभ- ht | अस्य सौ इडभावे नकारलोपे रूपम 8 । एवं महानुभावम इन्द्रं धीरणासः धीरणाः धीषु स्तुतिषु कर्मसु वा रणं रमणं येषां ते तथोक्ताः तादृशस्तोतारो यजमानाश्च इन्द्रम् अनु मदन्ति अनुक्रमेण ह- र्षयन्ति स्तुत्या हविरादिना च । इन्द्रमेव विशिनष्टि । य इन्द्रः पृथि- वम विस्तीर्णी धाम दिवम इमां पृथिवीं च द्यावापृथिव्यौ ससान दे- वेभ्यो मनुष्येभ्यश्च प्रादात् । तम् इन्द्रं मदन्तीति संबन्धः ॥ नवमी ॥ स॒सानात्यै॑ उ॒त सूर्य॑ ससा॒नेन्द्र॑ ससान पुरु॒भोज॑सं॒ गाम् । हि॒र॒ण्यय॑मु॒तभोग॑ ससान ह॒त्वी दस्यून् मायै॒ वर्ण॒मावत् ॥ ९ ॥ स॒सान॑ । अत्या॑न् । उ॒त । सूर्य॑म् । ससान॒ । इन्द्र॑ः । स॒सान॒ । पुरु॒ऽभोज॑- सम् । गाम् । हि॒र॒ण्यय॑म् । उ॒त । भोग॑म् । स॒सान॒ । ह॒त्वी । दस्यू॑न । प्र । आर्यम् । व- र्णम । आवत् ॥ ९ ॥