पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० १२. ] ६२ विंशं काण्डम् | तत्र प्रथमा ॥ 4te उदु ब्रह्मण्यैरत श्रव॒स्येन्द्रं समये महया. वसिष्ठ । आ यो विश्वा॑नि॒ शव॑सा त॒तानी॑पता म॒ ईव॑तो॒ वचा॑सि ॥ १ ॥ उत् । ॐ इर्ति । ब्रह्मणि । ऐरत । श्रव॒स्य । इन्द्र॑म् । स॒ऽम॒र्ये । म॒हय॒ । वसिष्ठ । । । आ । यः । विश्वानि । शव॑सा । त॒तानि॑ । उपऽश्रोता । मे । ईव॑तः । वच- सि ॥ १ ॥ हे ऋत्विजः यूयं श्रवस्या श्रवस्यया । श्रूयत इति श्रवः अन्नम् । तस्येच्छया ब्रह्माणि स्तोत्राणि उदैरत मेरयत । हे वसिष्ठ यजमान स- म मयैर्मत्यैर्ऋत्विग्भिः सहिते । यद्वा मर्या मर्यादा । तत्सहिते यज्ञे इन्द्रं देवं महय पूजय । हविरादिभिः साधनैरिति शेषः । एवम् आत्मानमे- व परोक्षीकृत्य निर्दिदेश । य इन्द्रः शवसा बलेन विश्वानि भूतजातानि आ ततान वितस्तार । स इन्द्रः ईवतः गच्छतः परिचरतः । गतौ । किप् । ईर्गमनम् । “ तदस्यास्यस्मिन्" इति मतुप् । न्दसीरः" इति मतुपो वत्वम् । मतुपः पित्त्वाद् अनुदात्तत्वे धातुस्व- तादृशस्य मे वचांसि स्तुतिरूपाणि वाक्यानि उपश्रोता उ- रः ष्ठु । पेत्य श्रोता । भवत्विति शेषः ॥ द्वितीया ॥ अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छ॒रुधा॒ विर्वाचि । न॒हि स्वमायु॑श्चिते जने॑षु तानीदंांस्यति॑ि पर्य॒स्मान् ॥ २॥ 66 छ- अया॑मि । घोष॑ः । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः । विऽवचि । न॒हि । स्वम् । आयु॑ः । चि॑के॒ते । जने॑षु । तानि॑ । इत् । अंहाँसि । अति॑ । प॒र्ष । अ॒स्मान् ॥ २ ॥ हे इन्द्र देवजामि देवा जामयो बन्धवो यस्य स तादृशो घोष: श- १ P श्रवस्य ।. We with PJ.