पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९१ [अ०१. सू० १२.] ६२७ विंशं काण्डम् | टायनस्य " इति अवङ् आदेशः ४ । हरिभ्याम् । हरी इन्द्रस्या- साधारण । ताभ्यां युजे युयुजे युनक्ति । यागसदनं प्राप्तुम् इति शेषः । ब्रह्माणि अस्मदीयानि प्रवृद्धानि स्तोत्राण्यपि जुजुषाणम् सेवमानं सर्वैः सेव्यमानं वा इन्द्रम् उपास्युः उपतिष्ठन्ते सेवन्ते । स्यः स इन्द्रः महित्वा स्वमहत्त्वेन रोदसी द्यावापृथिव्यौ वि बाधिष्ट व्यवाधिष्ट । आ- चक्रामेत्यर्थः । किं [च] वृत्राणि स्वावरकान् शत्रून अप्रति न विद्यते प्रतिगतिः पुनःप्राप्तिर्यस्मिन् कर्मणि तद् अप्रति । तद् यथा भवति तथा जघन्वान् नाशितवान् । ४ हन्तेर्लिटः कसुः । अभ्यासस्य कुल । इति इडभावः ४ ॥ " विभाषा गमहन° " चतुर्थी ॥ आप॑श्चित् पिप्यु स्त॒र्यो॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र । याहि वायुर्न नि॒ियुतो॑ नो॒ अच्छा त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥ ४ ॥ आप॑ः । चि॒त् । पि॒प्युः । स्त॒र्युः । न । गावः॑ । नक्ष॑न् । ऋ॒तम् । जरिता- रेः । ते । इ॒न्द्रः॑ । याहि । वायुः । न । नि॒ऽयुत॑ः । नः । अच्छे । त्वम् । हि । धीभिः । दयं- से । वि । वाजा॑न् ॥ ४ ॥ हे इन्द्र आपश्चित् आपोपि सोमाभिषवार्थाः [ स्तर्यो न गावः स्तयों वशा गाव इव] पिप्युः अभिवृद्धा आसन् । ४ प्यायी वृद्धौ । " प्यायः पी" इति पीभावः । हे इन्द्र ते तव जरितारः स्तो- तार ऋत्विजः ऋतम् सत्यफलं यज्ञं नक्षन प्रामुवन् । हु नक्ष ग- तौ । यत एवम् अतो नः अस्माकं नियुतः नियोजनानि स्तो- त्राणि अच्छ लक्षीकृत्य याहि आगच्छ । तत्र दृष्टान्तः । वायुर्न नियु- तः । नियुतो वायोरश्वाः । वायुर्देवो यथा स्वीयान् अश्वान् प्रति या- ति यज्ञदेशमात्यर्थम् तत् । त्वं हि त्वं खलु धीभिः कर्मभिस्तुष्टः सन् वाजान् । वाजः अन्नम् । अन्नानि वि दयसे । ४. दयतिरत्र दा- प्रयच्छसि ॥ नार्थः ४ ।