पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९२ अथर्व संहिताभाष्ये पञ्चमी ॥ वा॒ मदा॑ इन्द्र मादयन्तु शुष्मिण॑ वि॒राध॑ जरि॒त्रे । एक देव॒त्रा दय॑से॒ हि मन॒स्मि॑न्र॒ सव॑ने मादयस्व ॥ ५ ॥ । ते । त्वा॒ । मदा॑ः । इ॒न्द्र॒ । मा॒यन्तु । शुष्मिण॑म् । तु॒वि॒राध॑सम् । जरि॒त्रे । एक॑ः । दे॒व॒ऽत्रा । दय॑से । हि । मन् । अ॒स्मिन् । शूर् । सव॑ने । मा॒द॒य॒स्व॒ ॥५॥ 1 हे इन्द्र ते अभिषवादिना संस्कृताः प्रसिद्धा मदा मदकराः सोमा- स्त्वा त्वाम् मादयन्तु मदयुक्तं कुर्वन्तु । कीदृशं लाम् । शुष्मिणम् ब- लवन्तं जरित्रे स्तोत्रे स्तोतुरर्थाय तुविराधसम् प्रभूतधनम् । किं च त्वं देवा देवेषु मध्ये | " देवमनुष्य ० " इत्यादिना सप्तम्यर्थे त्राम- म एक एव मर्तान मनुष्यान दयसे हि दयां करोषि x हिशब्दयोगाद् अनिघातः । मनुष्यरक्षणे त्वम एक एव नान्यो देव इत्यर्थः । यस्माद् एवं तस्मात् हे शूर शौयोंपेत इन्द्र अस्मिन् सबने यागे माध्यंदिनसवने वा मादयस्व अभिमतमदा- न अस्मान् हर्षय स्वात्मानं वा सोमपानेन हर्षय ॥ त्ययः ४ । रक्षसि खलु । षष्ठी ॥ ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं वसि॑ष्ठासो अ॒भ्यर्चन्त्य॒र्कैः । स न॑स्तु॒तो वी॒रव॑द् धातु॒ गोम॑द् यूयं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ६ ॥ ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्रेऽबाहुम् । वसिष्ठासः । अभि । अर्च- न्ति । अर्कैः । 1 सः। नः॒ः । स्तु॒तः । वी॒रऽव॑त् । धा॒तु । गोऽम॑त् । यूयम् । पा॒त् । स्व॒स्तिऽर्भः । सदा॑ । न॒ः ॥ ६ ॥ उक्तां स्तुतिम् उपसंहरति । एव एवम् उक्तप्रकारेण वृषणम् वर्षक कामानां वज्रबाहुम् वज्रं बाहौ यस्य स तादृशम् इन्द्रं वसिष्ठासः व- सिष्ठा अर्कैः अर्चनीयैः स्तोत्रैः अभ्यर्चन्ति अभिपूजयन्ति । स इन्द्रः १ EK D°नस्मि♚. We with BCD KR SVC B. We with B C D E KRSV DC.