पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ४०. ] ५८४ एकोनविंशं काण्डम् | ८८ ४४१ 'परिदश्विना १९.४०.४ इति संनतिभिराज्यं जुहुयाद् व्याहृतिभिश्च गां " च कर्त्रे दद्यात् सा तत्र प्रायश्चितिः” इति । प० ३७.४ ॥ तथा उपयामस्य हस्तात् पतने आज्यहोमे अस्य विनियोगः । तद् उक्त " अथ यस्योपयामो वा पतेद्धस्तात् स यन्मे उपयाम इत्यादधीत" ' यन्मे छिद्रम १९, ४० यदस्मृति ७ १११ इति इत्युपक्रम्य परिशिष्टे । जुहुयात्" इति । प० ३७.१४] ॥ 66 तत्र प्रथमा ॥ यन्मे॑ वि॒द्रं॒ मन॑सो॒ यच्च॑ वा॒चः सर॑स्वती मन्यु॒मन्तं॑ ज॒गम॑ । विश्वैस्तद् दे॒वैः स॒ह स॑विदा॒नः सं द॑धातु॒ बृह॒स्पति॑ः ॥ १ ॥ यत् । मे॒ । चि॒द्रम् । मन॑सः । यत् । च॒ । वा॒चः । सर॑स्व॑ती । म॒न्युऽमन्त॑म् । जंगा | विश्वैः । तत् । दे॒वैः । स॒ह । सम्ऽविदानः । सम । धातु । बृह॒स्पति॑ः ॥१॥ मे मम मनसः यज्ञदानध्यानादिलक्षणस्य मनोव्यापारस्य यच्छिद्रम दोस्ति तथा वाचः मन्त्रादिविषयाया यच्छिद्रम् अस्ति । तत् सं द- धाविति उत्तरत्र संबन्धः । या च मम सरस्वती सरणवती वाग् मन्यु- मन्तम् अस्मद्विषोधोपेतं द्वेष्यं जगाम अगच्छद् इति यत् । यद्वा म- न्युमन्तम् मन्युः क्रोधो मानसिको धर्मः तद्वन्तम् । मां विहायेति शेषः । अन्यत्र जगाम गतेति । तस्माद् मनसो वाचश्च च्छिद्रम अवश्यं संधी- तव्यम् इत्यर्थः । [ तत्] उक्तलक्षणं सर्व छिद्रं बृहस्पतिः बृहतो मन्त्रस- मूहस्य वेदस्य पति: पालयिता अभिमानी एतन्नामको देवः विश्वैः इतरे- रिन्द्राद्यैर्देवैः सह संविदानः ऐकमत्यं प्राप्तः सन् सं दधातु संधानं क- रोतु ॥ केवलं बृहस्पतिना छिद्रसंधाने क्रियमाणे इतरेषां देवानाम अनोनुकूल्ये सति संधानस्य अघटनात् तैः सहितस्य ऐकमत्यम् आ- शास्यते ॥ १ A C D Ê $ VDC सरस्वतीं. PPJ सरस्वतीम् ।. We with BKRCS ABD KKRVCS जगाम D ज॒गाम॑ changed to जगाम. PP J जगाम ॥. We with s. 25 समाधातव्यम्. S' अननुकूल्ये. 1S' आभिशायीस्यते. 1 S' वचः. ५६