पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२, सू० १४.] ६३० विंशं काण्डम् | ५९७ यदा सोमो हूयते तदातदेत्यर्थः । आ वह तान् देवान् प्रापय । आ- वाह्य च मादयस्व सोमप्रदानेन हर्षय ॥ इति त्रयोदशं सूक्तम् ॥ विंशे काण्डे प्रथमोनुवाकः ॥ द्वितीयेनुवाके चत्वारि सूक्तानि । तानि च उक्थ्ये ऋतौ ब्राह्मणाच्छं- सिनः शस्त्रे विनियुक्तानि । चतुर्थसूक्तस्यान्तिमा शस्त्रयाज्या । " उक्थ्ये मैत्रावरुणादिभ्यः” इति प्रक्रम्य सूत्रितं वैताने । “ वयमु लामपूर्व्य [२०. “ १४.१] यो न इदमिदं पुरा [ २०१४, ३] इति स्तोत्रियानुरूपौ । " [ स्तोत्रियस्य ] प्रथमां शस्त्वा तस्या उत्तमं पादं द्वितीयस्याः पूर्वेण सं- “धायावसाय द्वितीयेन द्वितीयां शंसति । तस्याश्चोत्तमम् उत्तरेण संधा- 'यावसायोत्तमेन तृतीयाम् । एवं काकुभान स्तोत्रियानुरूपाणां मंग्रथ- “नम् । इतः पच्छंः शंसति । प्र मंहिष्ठाय बृहते बृहद्रये [ २०.१५ ] इत्यु- 'क्यमुखम् । उदमुतो न वयो रक्षमाणाः [२०.१६] इति बार्हस्पत्यं सां- " शंसिकम् । अच्छा म इन्द्रं मतयः स्वर्विदः [२०१७ ] इति पर्यासः । ' इत्यैकाहिकानाम् उत्तमया परिदधाति परया यजति" इति [ वै०४, १] ॥ 66 ८८ " 66 तत्र प्रथमा । व॒यमु॒ त्वाम॑पू॒र्व्य स्थूरं न कञ्चि॒द् भर॑न्तोव॒स्यव॑ः । वाजे॑ चि॒त्रं ह॑वामहे ॥ १ ॥ व्यम् । इति । त्वाम् । अपूर्व्यं । स्थूरम् । न । कत् । चि॒त् । भर॑न्तः । अवस्यवः॑ः । वाजे | चित्रम् | वा ॥ १ ॥ । अपू । पूर्वम् अर्हति पूर्व्यः । न पूर्व्यः अपूर्व्यः । सत्यपि स- वेदा गमने नूतन इत्यर्थः । अनेन तस्य सर्वदा अनादरविषयत्वाभाव उक्तो भवति । तादृश इन्द्र चित्रम चायनीयं पूजनीयं त्वां भरन्तः ह t P अपूर्व्य ।. We with PJ Cr. IS' inserts द्वे तिस्रः करोति पुनरादाय air स्तोत्रियानुरूपौ. We with the Paitden. 2 S' प्रप्रथनं मिथः पच्छः. 38' बार्हस्पत्ये.