पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९४ अथर्वसंहिताभाष्ये & • विरादिन पोषयन्तः अवस्यवः रक्षाकामाः । ॐ अवतेरसुनि + क्या च्छन्दसि ’” इति उपाययः . । वाजे । वाजः अन्नम् । अन्ते नि मितभूते सति । अथ वा वाजः संग्रामः । तस्मिन तज्जयार्थं वयमु व- यमेव हवामहे .आद्यामः । अस्मन प्रत्येव त्वम् आगच्छ नास्मतप्रति- पदान् इत्यमुम् अर्थं द्योतयितुम् उशब्दः । तत्र दृष्टान्तः स्यूरं न क . च्चित् । यथा लोके कच्चित् कदाचित् दूरम् स्थूलं गुणाढ्यं राजादिकं भरन्तः तदभिमतमदनेन पोषयन्तो जनाः स्वजयार्थम् आह्वयन्ति तद्वत् ॥ द्वितीया । उपं त्वा कर्मन्नतये स नो युवोग्रश्चकाम् यो धृषत् । त्वामिद्वयंवितारं ववृमहे सखय इन्द्र सानसिम् ॥ २ ॥ उपं । ला । कमैन । ऊतयें । सः । नः । युव। उग्रः। चक्रम्। यः। धृषत्। त्वाम् । इत् । हि। अवितारं । ववृमहे । सखायः । इन्द्। सानसिम् ॥ २॥ हे इन्द्र त्वा वां कर्मन् कर्मणि युद्धादिलक्षणे प्रस्तुते सति ऊतये - क्षये. उप । गच्छाम इति शेषः । य इन्द्रो धृषत् शत्रुणां धर्षको भवति । युवा नित्यतरुणः उग्रः उद्धृषीबलः । स इन्द्र नः अस्मान् चकाम का मति । सहायत्वेन गच्छवित्यर्थः । हे इन्द्र सानसिम संभक्तारम अ वितारम् रक्षितारं त्वामिद्धि वामेव हि सखायः तव मित्रभूता वयं व वृमहे वृणीमहे संभजामहे ॥ तृतीया । यो नं इदमिंदं पुरा प्र वस्थं आनिनायु तनु वै स्तुषे। सखाय इन्द्रमूतये ॥ ३ ॥ यः । नः । इदम्ऽइदम् । पुरा । प्र। वस्त्रुः । आऽनिनाय । तम् । ॐ इति । वः। स्तुषे । सखांयः । इन्द्रम् । ऊतयें ॥ ३॥ १ B C D वः. We with B E K K R. Sw De c . S’ रक्षाय |