पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० १५. ] ६३१ अनु ते विंशं काण्डम् | ती वीर्य मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥ ५ ॥ ६०३ भूरि॑ । ते । इन्द्रः॑ । वीर्यम । तव॑ । स्म॒सि॒ । अ॒स्य । स्तोतुः । मघवन् । कार्मम । आ । पुण । अनु॑ । ते॒ । द्यौः। बृह॒ती । वी॒र्युम । समे । इ॒यम् । च । ते । पृथि॒वी । नेमे । ओज॑से ॥ ५ ॥ „ " सोरल्लोपः ' अस्य स्तोतुः स्तवं धनवन् इन्द्र हे इन्द्र ते तव वीर्यम वीरकर्म वृत्रवधादिलक्षणं भूरि अतिबहु यतः अतो वयं तव स्मसि स्मः तव विधेया भवामः । इति अकारलोपः । " इदन्तो मसिः " । कुर्वतोस्य यजमानस्य कामम् अभिलषितम् हे मघवन् ४ पूण प्रीणने । तौदादिकः आ पूर्ण आपूरय । र्थः । 'अतो हे: " इति हेर्लुक् । 66 अत्र पूरणा- भूरि त इन्द्र वीर्यम इ- वीर्य बृहती महती द्यौः त्युक्तं वीर्यबहुत्वमेव स्पष्टयति । ते तव महान् द्युलोकः अनु ममे अनुक्रमेण माति परिच्छिनत्ति । इन्द्रसृष्टस्य वृष्ट्युदकादेरास्पदत्वेन द्यौरेव ममे । अन्यः कश्चित् परिच्छेत्ता नास्ती- ४ माङ् माने । लिङ्गादि सर्वम ४ । न केवलं द्यौ- रेव इयं पृथिवी च ते ओजसे तव ओजसा बलेन निमित्तेन नेमे न- नाम नम्रा भवति । त्वदोजः संभूतेन गिरितरुगुल्मप्राण्यादिधारणेनेत्य- भिप्रायः । अतः पृथिवी च वीर्य ममे इति भावः ॥ त्यर्थः । षष्ठी ॥ त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामुरुं वज्रेण वज्रिन् पर्व॒शय॑कर्तिथ । अव॑सृजो निर्वृताः सत॑वा अ॒पः सत्रा विश्वं॑ दधिषे केवलं सह॑ः ॥ ६ ॥ लम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम्। वज्रेण । व॒ज्रिन् । पर्वऽशः । चकर्तिथ | १ PÎ कुरुम् ।. We with J Cr. 18' अस्तोतुः for अस्य स्तोतुः.