पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ अथर्व संहिताभाष्ये द्वितीया ॥ मा नो॒ आपो॑ मे॒ध मा ब्रह्म॒ प्रम॑थिष्टनं । सु॒ष्य॒दा यूयं य॑न्द॑ध्व॒मुप॑हूतोहं सुमेध वर्च॒खी ॥ २ ॥ मा नः | आपः । मेधाम । मा । ब्रह्म । म । मधिष्टनं । 1 सुँऽस्य॒दाः । यूयम् । स्य॒न्द॑ध्व॒म् । उप॑ऽहूतः । अ॒हम्। सुँऽमेधः । व॒र्च॒स्वी ॥२॥ हे आपो देवताः यूयं नः अस्माकं मेधाम अधीतस्य वेदादेर्धार- यित्री बुद्धिर्मेधा । तां मा म मर्षिष्टं प्रमथनं भ्रंशं मा कुरुत । तथा नैः ब्रह्म । [ ब्रह्म ] वेदः । अधीतं वेदं मा प्र मष्टिं । किं च मम संबन्धि यद्यत् कर्म शुष्यँत् शोषं प्राप्नोति तत्तद् अभिलक्ष्य यूयम आँ स्यन्दध्वम् सर्वतः प्रवहत । आर्द्र कुरुतेत्यर्थः । उपहूतः युष्माभिरनुज्ञातः अनुगृहीतः अहं सुमेधाः । भूयासम् इति शेषः । मेधां मा म माथि- टेति प्रार्थितत्वात् सुमेधा भूयासम् इति आशास्यते । ब्रह्मणो वेदस्य प्रमथनाभावस्यापि प्रार्थनाद् वर्चस्वी ब्राह्मेण वर्चसा युक्तो भूयासम् इति प्रार्थ्यते ॥ तृतीया ॥ मा नो मेधां मा न दीक्षां मा न हिंसिष्टं यत् तप॑ः । शिवा नः शं स॒न्वायु॑षे शि॒िवा भ॑वन्तु मा॒तर॑ः ॥ ३ ॥ मा नः । मेधाम् । मा । नः । दीक्षाम् । मा । नः । हिंसिष्टम् । यत् । | तर्पः । ३ १ So we with A B DK KR SV De CPJ ABV मंथिष्ट नः. PPJ म॒थ- छन् ।. We with CDR Š D. C. ABDKKR $ De Cs शुष्यदा. PP J शुष्य- दा 1. The emendation is ours, suggested by the accent of all our MSS. and by - A B C स्य॑न्न॒ध्व॒°. R $ संनध्व DC+ स्नध्व° De स्यैच° changed to) स्य॑ध्य॒° PP J स्य॒न्न॒ध्व॒म् ।. We with Sayana. *PPJ न्दध्वम्. S ABDKKR $ VDC C+ नः संस्व॑त॒ आयु॑षे. C नः सस्वंत आयुषे (without accents ). PÉJ सम्ऽस्वतः । Sáyana's text: शंसत्वायुषे. J हिंसिष्ठम् ।. We with PÉ. 1S' मथिष्ठा. Sayana's text is : मा ब्रह्म प्र मथिष्ट नः. 8 / अधीतवेदं for अधीतं वेदं. 3 S' मथिष्ठ. 4 S' शुद्धुच्यत्. Sayama's text: शुष्यदायुर्यस्य॑नदध्वमुप